________________
Shri Mahavir Jain Aradhana Kendra
३०, ध्या०का० ॥
www.kobatirth.org
यन्तु वृहत्प्रचेतोवचनम्,—
पराशर माधवः ।
" जीवन जातोयदि ततोमृतः सूतकएव तु ।
मृतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ” इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
५८७
"मुहतं जीवितोबालः पञ्चत्वं यदि गच्छति ।
मातुः शौचं दशाहेन सद्यः शौचास्तु गोत्रिणः " - इति ॥ तदग्निहाचाद्यनुष्ठानार्थं मद्यः शौच प्रतिपादनपरम् । तथाच शङ्खः । “अग्निहोत्राद्यनुष्ठानार्थं स्रात्वोपस्पर्शनात्तत्कालं शौचम्” इति । संन्यस्ते मृते मति तत्सपिण्डानां मद्यः शौचम् । तथाच वामनपुराणम्, - "बाले प्रब्रजिते चैव देशान्तर - मृते तथा ॥
सद्यः शौचं समाख्यातं विद्युत्पात मृते तथा" - इति । स्मृत्यन्तरमपि,--
" सर्व मङ्ग - निवृत्तस्य ध्यानयोग - रतस्य च ।
न तस्य दहनं कार्य्यं नाशाचं नोदक - क्रिया" ति ॥
पूर्व मम पिण्डस्य देशान्तर -गतम्य मरणश्रवणे तत्-मपिण्डानां सद्यः शौचमभिधायाधुना देशान्तर - गतस्य सपिण्डस्य संवत्सरादूर्ध्वं मरण-श्रवणेऽपि तत्-सपिण्डानां सद्यः शौचं विदधाति -
देशान्तर - स्मृतः कश्चित् सगाचः श्रयते यदि ॥ १० ॥ न चिरात्र महोराचं सद्यः स्नात्वा शुचिर्भवेत्*॥ इति ।
For Private And Personal
मगोत्रः मपिण्डः । तस्य देशान्तरगतस्य मंवत्सरादूर्द्धं मरण-श्रवणे तत्-मपिण्डानां न त्रिरात्रमहारात्रं वाऽशौचं किन्तु सद्यः शौचम् |
* सद्यः खानेन शुध्यति - इति मु० पुस्तके पाठः ।