________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
પૂર્વ
परापारमाधवः।
३५०,या का ।
तथा च शङ्खः । “प्राड्नाम-करणात्सद्यः शुद्धिः" इति । कात्यायनोऽपि,
"अनिवृत्ने दशाहे तु पञ्चत्वं यदि गच्छति ॥ मद्यएव विद्धिः स्यात् न प्रेतं नोदकक्रिया"-इति । मातापिटसहोदर-व्यतिरिक्त-विषयमेतत् । तथा च व्याघ्रः,
"बाले मृते मपिण्डानां सद्यः शौचं विधीयते ।
दशाहेनैव दम्पत्योः मोदराणां तथैवच"-इति ॥ जातमते मृतजाते वा मपिण्डानां सद्यः शौचम् । जन्मदिवसे विमरणे मात्रादीनां दशाहेनैव एशिः, दिवमान्तरमरणे तु शेषाहोभिर्विद्धिः । तथा च व्याघ्रः,--
"अन्तर्दशाहे जातस्य शिशोनिक्रमणं यदा।
सूतकेनैव शुद्धिः स्थापित्रोः शातातपोऽब्रवीत्" इति । स्मृत्यन्तरमपि। “अन्तर्दशाहोपरतस्य यत् पित्रादीनां मरणाशौचं तत् सूतकाहोभिः"-दति । गच्छतीति शेषः । जनन-निमित्तत्वाशौचं सर्वेषामस्त्येव । तथा च हारीतः । “जातमते मृतजाते वा मपिण्डानां दशाहः" इति। वृहस्पतिरपि,
“दशाहाभ्यन्तरे बाले प्रमीते तस्य वान्धवैः ।
शावाशौचं न कर्त्तव्यं सत्याशौचं समाचरेत्”-दति ॥ एतच्च नाभिच्छेदादूद्धं वेदितव्यम् । तथा च जैमिनिः,
"यावन्न विद्यते नालं तावन्नाप्नोति मृतकम् ।
छिन्ने नाले ततः पश्चात् मृतकन्त विधीयते"-इति । नाभिच्छेदात् प्राग्वृहन्मनुराह,
For Private And Personal