________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,या का
पराशरमाधवः।
“योऽनुष्ठातुं न शक्नोति मोहाड्याध्युपपीडितः ।
सोऽग्नि-वारि-महायात्रां कुर्वन्नामुत्र दृष्यति"-इति ॥ देशान्तरमृतदति, अमपिण्डे देशान्तरमृते सद्यः शौचमित्यर्थः । तदाह मनु:
"बाले देशान्तरम्थे च पृथपिण्डे च मंस्थिते ।
सवासाजलमानुत्य मद्यएव विशुध्यति"-दति ॥ देशान्तरस्थत्वेन च मपिण्डो विशिष्यते । देशान्तर-लक्षणं वृद्धमनुनोत्रम्,
"महानद्यन्तरं यत्र गिरिवी व्यवधायकः ।
वाचोयत्र विभिद्यन्ते तद्देशान्तरमुच्यते"-दति ॥ हस्पतिनाऽपि,
"देशान्तरं वदन्थेके षष्टियोजनमायतम् ।
चत्वारिंशद्वदन्येके अन्ये त्रिंशत्तथैव च" इति । योजन-लक्षणन्त स्मत्यन्तरेऽभिहितम्,
"तिर्यग्यवोदराण्डौ पूर्वावा बोहयस्त्रयः । प्रमाणमङ्गलस्योकं वितस्तिद्वादशाङ्गुलम् ॥ वितस्तेर्डिगुणोऽरनिस्तस्मात् किष्कुस्ततोधनुः ।
धनु:सहस्र हे क्रोशचतुःक्रोशन्तु योजनम्”-दति ॥ बालोऽत्राकृतनामा, तस्मिन् मृते मति तत्मपिण्डानां मरणनिमित्ते सद्यः शौचमित्यर्थः ।
* ब्रोहयस्सथा,-इति मु• पुस्तके पाठः ।
For Private And Personal