SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,या का पराशरमाधवः। “योऽनुष्ठातुं न शक्नोति मोहाड्याध्युपपीडितः । सोऽग्नि-वारि-महायात्रां कुर्वन्नामुत्र दृष्यति"-इति ॥ देशान्तरमृतदति, अमपिण्डे देशान्तरमृते सद्यः शौचमित्यर्थः । तदाह मनु: "बाले देशान्तरम्थे च पृथपिण्डे च मंस्थिते । सवासाजलमानुत्य मद्यएव विशुध्यति"-दति ॥ देशान्तरस्थत्वेन च मपिण्डो विशिष्यते । देशान्तर-लक्षणं वृद्धमनुनोत्रम्, "महानद्यन्तरं यत्र गिरिवी व्यवधायकः । वाचोयत्र विभिद्यन्ते तद्देशान्तरमुच्यते"-दति ॥ हस्पतिनाऽपि, "देशान्तरं वदन्थेके षष्टियोजनमायतम् । चत्वारिंशद्वदन्येके अन्ये त्रिंशत्तथैव च" इति । योजन-लक्षणन्त स्मत्यन्तरेऽभिहितम्, "तिर्यग्यवोदराण्डौ पूर्वावा बोहयस्त्रयः । प्रमाणमङ्गलस्योकं वितस्तिद्वादशाङ्गुलम् ॥ वितस्तेर्डिगुणोऽरनिस्तस्मात् किष्कुस्ततोधनुः । धनु:सहस्र हे क्रोशचतुःक्रोशन्तु योजनम्”-दति ॥ बालोऽत्राकृतनामा, तस्मिन् मृते मति तत्मपिण्डानां मरणनिमित्ते सद्यः शौचमित्यर्थः । * ब्रोहयस्सथा,-इति मु• पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy