________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
Y६४
पराशरमाधवः।
[३खयाका ।
श्टङ्गि-दंष्टि नखि-व्याल-विप्र * विद्युजलामिभिः ॥ चण्डालैरथवा चौरैनिहतोयत्र कुत्रचित् ।
तस्य दाहादिकं कार्यं यस्मान्न पतितस्तु मः" इति ॥ विधितोमवग्नि-मरणे तु विशेषः । तथा च शातातपः,
"वृद्धः शौच-क्रिया-लुप्तः प्रत्याख्यात-भिषक्रियः ।। आत्मानं घातयेद्यस्तु भावग्न्यनशनादिभिः । तत्र त्रिरात्रमाशौचं द्वितीये त्वस्थि-मञ्चयः ॥ तृतीये उदकं कृत्वा चतुर्थ श्राद्धमाचरेत्" इति । अस्ति च भग्वनि-विधिः । तथाचादित्यपुराणे,
"दुश्चिकित्यै महारोगैः पीड़ितस्तु पुमान् यदि । प्रविशेज्ज्वलनन्दीप्तं कुर्यादनशनं तथा ॥ अगाधतोयराशिं वा गोः पतनमेव वा । गच्छेन्महापथं वाऽपि तुषारगिरिमादरात् ॥ प्रयागवटशाखायां देह त्यागङ्करोति वा । उत्तमानाप्नुयात् लोकानात्मघाती भवेत् कचित् ॥ वाराणस्यां मृतोयस्तु प्रत्याख्यात-भिषक्रियः । काष्ठ-पाषाण-मध्यम्योजावी-जल-मध्यगः ॥ अविमुक्तोन्मुखम्थस्य कर्ण-मूल-गतोहरः । प्रणवन्नारकं ब्रूते नान्यथा कुत्रचित् क्वचित्" ॥
ब्रह्मागर्भः,
* विध, इति मु • पुस्तके पाठः ।
For Private And Personal