SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Y६४ पराशरमाधवः। [३खयाका । श्टङ्गि-दंष्टि नखि-व्याल-विप्र * विद्युजलामिभिः ॥ चण्डालैरथवा चौरैनिहतोयत्र कुत्रचित् । तस्य दाहादिकं कार्यं यस्मान्न पतितस्तु मः" इति ॥ विधितोमवग्नि-मरणे तु विशेषः । तथा च शातातपः, "वृद्धः शौच-क्रिया-लुप्तः प्रत्याख्यात-भिषक्रियः ।। आत्मानं घातयेद्यस्तु भावग्न्यनशनादिभिः । तत्र त्रिरात्रमाशौचं द्वितीये त्वस्थि-मञ्चयः ॥ तृतीये उदकं कृत्वा चतुर्थ श्राद्धमाचरेत्" इति । अस्ति च भग्वनि-विधिः । तथाचादित्यपुराणे, "दुश्चिकित्यै महारोगैः पीड़ितस्तु पुमान् यदि । प्रविशेज्ज्वलनन्दीप्तं कुर्यादनशनं तथा ॥ अगाधतोयराशिं वा गोः पतनमेव वा । गच्छेन्महापथं वाऽपि तुषारगिरिमादरात् ॥ प्रयागवटशाखायां देह त्यागङ्करोति वा । उत्तमानाप्नुयात् लोकानात्मघाती भवेत् कचित् ॥ वाराणस्यां मृतोयस्तु प्रत्याख्यात-भिषक्रियः । काष्ठ-पाषाण-मध्यम्योजावी-जल-मध्यगः ॥ अविमुक्तोन्मुखम्थस्य कर्ण-मूल-गतोहरः । प्रणवन्नारकं ब्रूते नान्यथा कुत्रचित् क्वचित्" ॥ ब्रह्मागर्भः, * विध, इति मु • पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy