SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३ का०, प्रा०का० 1] www.kobatirth.org पराशर माधवः । - Acharya Shri Kailashsagarsuri Gyanmandir तस्मात् सर्वेषां दुर्मृतानामविशेषेण दाहादि निषेधः । श्रयमाशौच श्राद्धादि निषेधो यावत् संवत्सरम् । पूर्णे तु संवत्सरे प्रेतस्य श्राद्धादि - संप्रदान- योग्यता - सिध्यर्थं नारायणवलिं कृत्वा सर्वमौईदैहिकं कार्यमेव । तदुक्तं षट्चिंशन्मते, "गो-ब्राह्मण - हतानाञ्च पतितानां तथैवच । ऊर्द्ध संवत्सरात् कार्यं सर्वमेवोर्द्धदेहिकम्" - इति ॥ नारायणवलेच प्रेतया पादकत्वं व्यासेनोक्तम्, - " नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते । तस्य शुद्धिकरं कर्म तद्भवेन्नैतदन्यथा " - इति ॥ f ५८३ सर्प- इते त्वयं विशेष: ; संवत्सरपर्यन्तं पञ्चम्यां नागपूजां कृत्वा संवत्सरानन्तरं नारायणवलिं कृत्वा मौवर्णं नागं दद्यात्, प्रत्यक्षञ्च गाम् । तदुक्तं भविष्योत्तरपुराणे, - "सुवर्णकारनिष्पन्नं नागं कृत्वा तथैव गाम् । " व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्नुयात् ” - इति ॥ प्रमाद - मरणे त्वाशौचमस्त्येव । तथाचाङ्गिराः, - “यदि कश्चित् प्रमादेन म्रियतेऽग्न्युदकादिभिः । विहितं तस्य चाशौचं कार्य चैवोदक-क्रिया " इति ॥ ब्रह्मपुराणेऽपि " प्रमादादथ निःशंकमकस्मात् विधि-चोदितः । For Private And Personal तस्याशौचं विधातव्यं कर्त्तव्या चोदकक्रिया - इति मु० पुस्तके पाठः । * 22 75
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy