________________
Shri Mahavir Jain Aradhana Kendra
३ का०, प्रा०का० 1]
www.kobatirth.org
पराशर माधवः ।
-
Acharya Shri Kailashsagarsuri Gyanmandir
तस्मात् सर्वेषां दुर्मृतानामविशेषेण दाहादि निषेधः । श्रयमाशौच श्राद्धादि निषेधो यावत् संवत्सरम् । पूर्णे तु संवत्सरे प्रेतस्य श्राद्धादि - संप्रदान- योग्यता - सिध्यर्थं नारायणवलिं कृत्वा सर्वमौईदैहिकं कार्यमेव । तदुक्तं षट्चिंशन्मते,
"गो-ब्राह्मण - हतानाञ्च पतितानां तथैवच ।
ऊर्द्ध संवत्सरात् कार्यं सर्वमेवोर्द्धदेहिकम्" - इति ॥ नारायणवलेच प्रेतया पादकत्वं व्यासेनोक्तम्, -
" नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते । तस्य शुद्धिकरं कर्म तद्भवेन्नैतदन्यथा " - इति ॥
f
५८३
सर्प- इते त्वयं विशेष: ; संवत्सरपर्यन्तं पञ्चम्यां नागपूजां कृत्वा संवत्सरानन्तरं नारायणवलिं कृत्वा मौवर्णं नागं दद्यात्, प्रत्यक्षञ्च गाम् । तदुक्तं भविष्योत्तरपुराणे, -
"सुवर्णकारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
"
व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्नुयात् ” - इति ॥ प्रमाद - मरणे त्वाशौचमस्त्येव । तथाचाङ्गिराः, -
“यदि कश्चित् प्रमादेन म्रियतेऽग्न्युदकादिभिः । विहितं तस्य चाशौचं कार्य चैवोदक-क्रिया " इति ॥ ब्रह्मपुराणेऽपि
" प्रमादादथ निःशंकमकस्मात् विधि-चोदितः ।
For Private And Personal
तस्याशौचं विधातव्यं कर्त्तव्या चोदकक्रिया - इति मु० पुस्तके पाठः ।
* 22
75