________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,या का
पराशरमाधवः।
५८८
त्रिपुरुषं, चतुर्थपुरुषेण तु निवर्त्तते, तत्र सापिण्डानिरत्तेः ।
"मपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।
मजीतायेषु वर्णेषु चतुर्थे भिन्नजातिषु"-इति वृद्धपराशर-वचनात् । शातातपोऽपि,
"यद्येकजातावहतः पृथक्क्षेत्राः पृथग्धनाः ।
एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु"-इति । मजातीयेषु पञ्चमादिवाशौच-तारतम्यं वनं मापिण्य-निवृत्तिमाहदायाविच्छेदमाप्नोति पञ्चमोवाऽऽत्म-वंशजः॥८॥इति।
दायशब्देन पिण्डोलक्ष्यते। तस्मादिच्छेदमाप्नोति आत्मवंशजः पञ्चमः । वाशब्दात् षष्ठ-सप्तमौ वा। तत्र मापिण्ड्यं निवर्तते, इति। तदनं गौतमेन । "पिण्ड-निवृत्तिः पञ्चमे मप्तमे वा"-इति । वाशब्दात् षष्ठे॥ यदर्थ सापिण्ड्य-नित्तिरभिहिता, तदिदानीमाइ,
चतुर्थे दशराचं स्यात् षनिशाः पुंसि पञ्चमे। षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात् ॥६॥ इति ।
पिनपने कूटस्थमारभ्य गणनायां चतुर्थे दशरात्रमाशौचं, पञ्चमे षडात्रं, षष्ठे चतरात्रं, सप्तमे बिरामिति १ ननु, मापिण्डास्य सप्तपुरुषपर्यन्तत्वात् सपिण्डेषु चाविशेषेण दशाहाशौचविधानादाशौचस्य सङ्कोच-विधानमनुपपन्नम्। मापिण्ड्यस्य सप्तपुरुष-पर्यन्तत्वं मास्यपुराणेऽभिहितम्,
"लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
For Private And Personal