SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra FE www.kobatirth.org पराशरमधिवः । Acharya Shri Kailashsagarsuri Gyanmandir [३७०, पा०काण "शूद्र - विट् चत्रियाणान्तु ब्राह्मणे संस्थिते सति । दशराचेण शुद्धिः स्यादित्याह कमलोद्भवः " - इति ॥ देवलोऽपि - " सर्ववर्णेषु दायादाये खुर्विप्रस्य वान्धवाः । तेषां दशाहमाशौचं विप्राशौ से विधीयते " - इति ॥ एतच शौचमविभक्त विषयम् । तथाचापस्तम्वः, - "क्षत्र- विट्शूद्र जातीनां यदि स्तोमृत- सूतके । तेषान्तु पैढकाशौचं विभक्तानान्त्यपेतकम् " - इति ॥ पेटकं मातृजातीयमित्यर्थः । श्रधमवर्ण-संबन्धिनि जननादौ उत्तमवर्षस्य यदाशौचं तदकं कूपुराणे, " षड्राचं स्यात् त्रिरात्रं स्यादेकराचं क्रमेण तु | वैश्य-क्षत्रिय-विप्राणां शूद्रेब्वाशौचमिय्यते"-इति । विष्णुरपि । “ब्राह्मणस्य क्षत्रिय - विट्शूदेषु सपिण्डेषु षड्राचचित्रिकरात्र, क्षत्रियस्य विट्शूद्रेषु षड्रात्र- त्रिरात्राभ्यां वैश्यस्य शूद्रेषु षडाचेण इति । वृहस्पतिस्तु प्रकारान्तरेणाशौचमाह - - “दशाहाच्कुध्यते विप्रोजन्म - हान्योः स्वयोनिषु । सप्त- पञ्च चिराचैस्तु क्षेत्र - विट्शूद्र - योनिषु ” - इति ॥ श्रत्र, वडात्र सप्तरात्रादिपचयोर्विकल्पः, स्नेहादिना वा व्यवस्था । उस्य भिन्नजातीय विषयस्याशौचस्य सजातीयेब्बिव साप्तपुरुषत्व प्राप्तौ तदवधिमाह - For Private And Personal तावत्तत् तकं गोचे चतुर्थ - पुरुषेण तु । इति । तत् सुतकं मिश्रजातीय-सन्तति-विषयोतमाशौचं तावत्, यावत्
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy