SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५.,वा का। पराशरमाधवः । "व्याधितस्य कदर्यस्य ऋण-ग्रस्तस्य सर्वदा । क्रिया-हीनस्य मूर्खस्य स्त्री-जितस्य विशेषतः ॥ व्यसनामक-चित्तस्य पराधीनस्य नित्यशः । श्राद्ध-कर्म-विहीनस्य भस्मान्तं सूतकं भवेत् ।। नामृतकं कदाचिस्यादयावज्जीवन्तु सूतकम्" इति । तत् कथं दशाहाशौचमिति । उच्यते । निन्दार्थवादत्वादेतेषां वचनानां न यावनीवाशौच-विधि-परत्वम् । अन्यथा, नामधारकविप्रस्तु दशाहं सूतको भवेत्”इत्येतद्वचन विरुध्येत । चतुर्णामपिवर्णानामाशौचमभिधायाधनोत्तमवर्णन होनवासूत्पन्नानामुत्तमवर्ग-मंबन्धिनि जनने मरणे चाशौचमाइ,-- एकपिण्डास्तु दायादाः पृथग्दार-निकेतनाः। जन्मन्यपि विपत्तौ च तेषां तत्वतकं भवेत्॥७॥ इति। एकः पिण्डउत्तमवर्ण-देहः उत्पादकायेषान्ते तथा। पृथग्दारानिकेतना: हीनवर्णाः स्त्रियः निकेतनानि उत्पत्ति-स्थानानि येषान्ते तथा। दायादाः पुत्राः । तेषामुत्तमवर्ण-संबन्धिनि जनने मरणे च मति, तत्मतकमुत्तमवर्म-संबन्ध्याशौचं भवेत्। तथा च मनुः, "मपूत्तम-वर्णनामाशौचं कर्युरादृताः । तवर्ण-विधि-दृष्टेन वाशौचन्तु ख-योनिषु"-इति ॥ अयमर्थः। सर्च होनवर्णउत्तमवर्णनां संबन्धिनि जनने मरणे वा उत्तमवर्ण-विधि-दृशेन दशरात्रादिकाशौचं कुर्यः, खयोनिषु जातेषु मृतेषु च स्वाशौचं कुर्युः । कौम्मेऽपि, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy