________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापारमाधवः ।
धा.का.।
मनुना प्रतिग्रहादि-निषेधनं कृतम्, तदअंकुचितपत्ति-विषयम् । यदा, उनापवाद-प्रतिप्रसवाभिप्रायेण वा नेयम् । यदि वृत्तिमंकोचासकोचावेवाशौच-संकोचामंकोचयोः कारणं, तीत्यन्तासंकुचितवृत्तनिर्गुणस्यामरणमाशौचं प्राप्नोतीत्याशंक्याशौचावधिं दर्शयति,
जन्म-कर्म-परिभ्रष्टः सन्थ्योपासन-वर्जितः। नामधारक-विग्रस्तु दशाह सूतकी भवेत्॥६॥ इति।
जन्म-कर्म-परिभ्रष्टः गर्भाधानादि-संस्कार-रहितः, सन्ध्योपासनवर्जितः सन्ध्योपासनादि-नित्य-नैमित्तिक-कर्माण्यकुर्वाणः । अतएवामौ नामधारक-विप्रोभवति । तस्यापि दशाइमेवाशौचम् । नामधारक-विप्र-खरूपं दर्शयति व्यासः,
"ब्रह्म-वीज-समुत्पन्नोमन्त्र-संस्कार-वर्जितः । जातिमात्रोपजीवी च स भवेन्नाम-धारकः । गर्भाधानादिभिर्युकम्तथोपनयनेन च ।
न कर्मवित् न वाऽधीते स भवेन्नाम-धारकः” इति । ननु, संस्कार-रहितस्य नामधारक-विप्रस्य मरणान्तिकमाशौचं कूर्मपुराणेऽभिहितम्,
"क्रिया-हीनस्य मूर्खस्य महारोगिणएवच ।
यथटोचरणस्याहर्मरणान्तमशौचकम्" इति ॥ दक्षोऽपि,
• 'यहा'-इत्यादि, 'नेयम्'-इत्यन्तं नास्ति वङ्गीयपुस्तके , सो•
मा. पुस्तके च।
For Private And Personal