SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०, ब०का० ।) www.kobatirth.org पराशर माधवः । चाहिक विषयं श्रसंकुचित वृत्तेस्तु दशाइम्, - इति व्यवस्था । एव मुकरीत्या - विशेषणम् । यत्तु,— “सद्यः शौचं तथैकाहं त्र्यहश्चतुरहस्तथा । घड़दशद्वादशाहानि पचोमासस्तथैवच” – इति दचोकाः पचाव्यवस्थापनीया: । वृत्ति-संकोचेनाशौच संकोचमाह संग्रहकारः, - Acharya Shri Kailashsagarsuri Gyanmandir “शिलोछायाचितैर्जीवन् सद्यः शये द्विजोत्तमः” इति । ननु, विद्विषयत्वेनैवायमाशौच संकोचः सर्व्वकर्मासु किन्नेष्यते, 'योऽग्नि-वेद-समन्वितः' - इति विशेषण - सामर्थ्यात् । तन्त्र, "दशाहं शावमाशौचं सपिण्डेषु विधीयते"इत्यविशेषेण दशाहाशौच-विधानात् । न च सामान्य - प्राप्तस्य curerature विद्विषये वाधः - इति शङ्कनीयं वाधस्यानुपपतिहेतुकत्वाद्यावत्यवाधितेऽनुपपत्तिर्न शाम्यति तावदाधनीयं श्रच चाध्ययन - प्रतिग्रहादिमात्र एव दशाहाशौच-वाधेने का हा शौच - विधानस्य चरितार्थत्वान्न मर्व्वत्र दशाहाशौच-वाधः । श्रग्नि-वेद-समन्वितलमश्वस्तनिकस्यैका हाशौच-विधि - स्तुत्यर्थं न स्वेकाच्हाशौचविध्यधिकारि * सर्व्वकर्मस – इति नास्ति मु० पुस्तके | + छात्र, 1 इति विशेषेण, - इति मु० पुस्तके पाठः । ----- 74 “उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहोहोमः स्वाध्यायश्च निवर्त्तते - इति - For Private And Personal 'वाचार्य्यरीत्यापि ' – इव्यधिकमति मु० पुखके ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy