________________
Shri Mahavir Jain Aradhana Kendra
३०, ब०का० ।)
www.kobatirth.org
पराशर माधवः ।
चाहिक विषयं श्रसंकुचित वृत्तेस्तु दशाइम्, - इति व्यवस्था । एव
मुकरीत्या -
विशेषणम् । यत्तु,—
“सद्यः शौचं तथैकाहं त्र्यहश्चतुरहस्तथा ।
घड़दशद्वादशाहानि पचोमासस्तथैवच” – इति
दचोकाः पचाव्यवस्थापनीया: । वृत्ति-संकोचेनाशौच संकोचमाह
संग्रहकारः, -
Acharya Shri Kailashsagarsuri Gyanmandir
“शिलोछायाचितैर्जीवन् सद्यः शये द्विजोत्तमः” इति । ननु, विद्विषयत्वेनैवायमाशौच संकोचः सर्व्वकर्मासु किन्नेष्यते, 'योऽग्नि-वेद-समन्वितः' - इति विशेषण - सामर्थ्यात् । तन्त्र, "दशाहं शावमाशौचं सपिण्डेषु विधीयते"इत्यविशेषेण दशाहाशौच-विधानात् । न च सामान्य - प्राप्तस्य curerature विद्विषये वाधः - इति शङ्कनीयं वाधस्यानुपपतिहेतुकत्वाद्यावत्यवाधितेऽनुपपत्तिर्न शाम्यति तावदाधनीयं श्रच चाध्ययन - प्रतिग्रहादिमात्र एव दशाहाशौच-वाधेने का हा शौच - विधानस्य चरितार्थत्वान्न मर्व्वत्र दशाहाशौच-वाधः । श्रग्नि-वेद-समन्वितलमश्वस्तनिकस्यैका हाशौच-विधि - स्तुत्यर्थं न स्वेकाच्हाशौचविध्यधिकारि
* सर्व्वकर्मस – इति नास्ति मु० पुस्तके | + छात्र,
1 इति विशेषेण, - इति मु० पुस्तके पाठः ।
-----
74
“उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहोहोमः स्वाध्यायश्च निवर्त्तते - इति
-
For Private And Personal
'वाचार्य्यरीत्यापि ' – इव्यधिकमति मु० पुखके ।