________________
Shri Mahavir Jain Aradhana Kendra
५८४
मार्कण्डेयोऽपि -
www.kobatirth.org
यवङ्गिरसोक्तम्, -
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
" रचणीया तथा षष्ठी निशा तत्र विशेषतः । रात्रौ जागरणं कुर्य्या जन्मदानां तथा वलिम् ॥
पुरुषाः शस्त्र-हस्ताश्च नृत्य-गीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव स्रुतके " - इति ॥
[३५०, बा०का० ।
"नाशौचं स्रुतके प्रोतं सपिण्डानां क्रियावताम्” इति ।
तत्पूर्वोका होचादि विषयत्वेन वा समनन्तरोक जन्मदानां वलिविषयत्वेन वा नेतव्यम् । श्रन्यथा 'जातौ विप्रोदशाहेन ' - इत्येतद्वचनं निर्विषयं स्यात् । उक्रस्य प्रेताशौचस्य जाताशौचस्य च कचित् संकोचमाह -
For Private And Personal
Amps
1
एकाहाच्छुह्यते विप्रोयोऽग्नि-वेद - समन्वितः ॥ ४ ॥ त्र्यहात् केवलवेदस्तु द्विहीनेादशभिर्दिनैः । इति । श्रचाग्निशब्देनाहवनीयादयोग्टह्यन्ते । तैश्च तत्-माध्यादर्शपूर्णमासादय उपलक्ष्यन्ते । दिहीनोद्वाभ्यामग्नि-वेदाभ्यां हीनः । श्रयमाशौच - संकोचः स्वाध्याय - दुधमोवडतर - सपिण्डस्य संकुचितत्ते प्रतिग्रहादौ द्रष्टव्यः, न तु सर्व्वसु । तथाच गौतमः । "ब्राह्मणम्य स्वाध्यायानिवृत्त्यर्थम् " - इति । श्रयमर्थः । ब्राह्मणस्य संपूर्ण शौचे स्वीक्रियमाणे स्वाध्यायोनिवर्त्तेत तन्माभूदिति । स्वाध्यायानिवृत्ति - ग्रहणं प्रतिग्रहस्याप्युपलक्षणार्थम् । श्रन्यथा, श्रश्वस्तनिकादीनां संकुचितवृत्तीनां संपूर्णाशौचे स्वीक्रियमाणे जीवनमेव न स्यात् । एवञ्च सत्येकाच विधानमश्वस्तनिक-विषयं, त्र्यहविधानं