________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापारमाधवः ।
था०का।
"मृतके सतिका-वज संस्पर्शन निषिध्यते ।
मंस्पर्श सुतिकायास्तु स्नानमेव विधीयते” इति ॥ कूर्मेऽपि,--
"सूतके तु मपिण्डानां संस्पर्शानव दुष्यति"- इति । पैठीनसिरपि,
"जनौ मपिण्डा: शुचयोमातापित्रोस्तु मृतकम् ।
मृतकं मातुरेव म्यादुपस्पृश्य पिता शुचिः" इति । जनने मातापिट-व्यतिरिका: मद्ये मपिण्डाः स्पृश्याः, मातापिचोस्तु नास्ति स्पृश्यत्वम् । तत्रापि पिता स्नानेन स्पृश्योभवति, दशाहमस्पृश्यत्वं मातुरेव । तथा च वसिष्ठः,
"नाशौचं विद्यते पुंसः ममर्गञ्चेन्न गच्छति ।
रजस्तत्राशचि ज्ञेयं तच्च पुंसि न विद्यते"-इति । मंवाऽपि,
"जाते पुत्रे पितुः स्नानं सचेलन्तु विधीयते ।
माता शुद्ध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः" इति । मरणे वर्णानुक्रमेण शुद्धिर्दर्शिता। दूदानी जननेऽपि वर्णकमेण शझिं दर्शयति,
जातौ विनोदशाहेन हादशाहेन भूमिपः॥३॥ वैश्यः पञ्चदशाहेन शूद्रोमासेन शुद्ध्यति । इति।
जातौ जनने । स्पष्टमन्यत् । दयञ्च गुद्धिः कम्माधिकार-विषया। समनन्तरातोरोन वचनेन स्पर्श-विषयायाः शुद्धेस्तत्वात् । जन्म-दिवसे तु नास्यासद्धिदानादि-विषये । श्रतएव मनु:,
For Private And Personal