SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः । था०का। "मृतके सतिका-वज संस्पर्शन निषिध्यते । मंस्पर्श सुतिकायास्तु स्नानमेव विधीयते” इति ॥ कूर्मेऽपि,-- "सूतके तु मपिण्डानां संस्पर्शानव दुष्यति"- इति । पैठीनसिरपि, "जनौ मपिण्डा: शुचयोमातापित्रोस्तु मृतकम् । मृतकं मातुरेव म्यादुपस्पृश्य पिता शुचिः" इति । जनने मातापिट-व्यतिरिका: मद्ये मपिण्डाः स्पृश्याः, मातापिचोस्तु नास्ति स्पृश्यत्वम् । तत्रापि पिता स्नानेन स्पृश्योभवति, दशाहमस्पृश्यत्वं मातुरेव । तथा च वसिष्ठः, "नाशौचं विद्यते पुंसः ममर्गञ्चेन्न गच्छति । रजस्तत्राशचि ज्ञेयं तच्च पुंसि न विद्यते"-इति । मंवाऽपि, "जाते पुत्रे पितुः स्नानं सचेलन्तु विधीयते । माता शुद्ध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः" इति । मरणे वर्णानुक्रमेण शुद्धिर्दर्शिता। दूदानी जननेऽपि वर्णकमेण शझिं दर्शयति, जातौ विनोदशाहेन हादशाहेन भूमिपः॥३॥ वैश्यः पञ्चदशाहेन शूद्रोमासेन शुद्ध्यति । इति। जातौ जनने । स्पष्टमन्यत् । दयञ्च गुद्धिः कम्माधिकार-विषया। समनन्तरातोरोन वचनेन स्पर्श-विषयायाः शुद्धेस्तत्वात् । जन्म-दिवसे तु नास्यासद्धिदानादि-विषये । श्रतएव मनु:, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy