SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०, या का०] पराशरमाधवः। ५८१ "उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहोहोमः स्वाध्यायश्च निवर्तते".-इति । तत् स्मान-वैश्वदेवादि-विषयम् । तदाह जातकर्णः, “पञ्चयज्ञ-विधानञ्च न कुर्यान्मृत्युजनमनाः" इति । यत्तु जावालेनोक्रम्, "सन्ध्यां पञ्च महायज्ञानेत्यिक स्मतिकर्म च। तन्मध्ये हाययेदेव अशौचान्ते तु तक्रिया" इति । तहाचिक-मन्ध्याऽभिप्रायम् । स्मार्त्त-कर्म-वर्जनं स्वयं कर्टकविषयं, अन्येन तु कारयेदेव । नदाह वृहस्पतिः, "मृतके मृतके चैव शतौ श्राद्ध-भोजने । प्रवासादि-निमित्तेषु हावयेन तु हापयेत्” । जावकणेऽपि, "मृतके तु समुत्पन्ने स्मात्त कर्म कथं भवेत् । पिण्डयनं चलं होमममगोत्रेण कारयेत्” इति । मूल-वचने विप्र-ग्रहणं क्षत्रियादीनामुपलक्षणम् । विविधञ्चाचित्वं कानधिकार-लक्षणमस्पृश्यत्व-लक्षणञ्च । तवाङ्गद्धिरित्यनेनैकस्य निरतिस्ता, चकारेणापरस्यापि । यथाऽशौचे तात्कालिकी विविधाऽद्धिस्तथा जननेऽपि तत्प्राप्तौ विशेषमाह,ब्राह्मणानां प्रस्तौ तु देहस्पर्शाविधीयते। इति । जनने सपिण्डानां सार्वकालिकोऽङ्गस्पर्शः, न तु शाववत्तात्कालिकः । अतएवापस्तम्बः, * धोममन्यगोत्रेण, इति मु• पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy