SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३व, था.का. परापारमाधवः । ५७६ “दशाइएव विप्रस्य मपिण्डमरण मति । कल्पान्तराणि कुर्वाण: कलौ व्यामोइकिल्विषी" - इति हारीत-वचनाच । उकरीत्या क्षत्रियाद्वैग्ये पि वचनान्तर-विरोधः परिहर्त्तव्यः । एवञ्च मति, विप्रस्य ममानोदकेषु बिराचं मपिण्डेषु दशरात्रम् । क्षत्रियादीनां द्वादशाहादि यहालवचनोनं, तदेव स्थितम् । यद्यपि क्षत्रिय-वैश्ययोः पञ्चदशाइ-विंशतिगत्र-वचनानुसारेण द्वादशाह-पञ्चदशाहाशौच-वचनं गुणवदघ-संकोच-परमिवाभाति, देवलश्च गुणवद्विषयत्वेनेवोदाजहार, तथापि शिष्टाचाराबहुस्मृत्यनुग्रहाच्च क्षत्रिय-वैश्ययोमलवचनोतएव मुख्यः कल्पः । अतएव मनु-कूर्मदवाः, "शुयेदिप्रोदशाईन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रोमामेन माड्यति'' इति । मार्कण्डेयोऽपि, "दशाहं ब्राह्मणस्तिष्ठेद्दानहोमादि-वर्जितः । क्षत्रियोद्वादशाहन्त वैश्योमासार्द्धमेवच ॥ । शूद्रस्तु माममामीत निज-कर्म-विवर्जितः” इति । वृहस्पतिरपि, "क्षत्रियोहादशाहेन ड्यते मृतस्तके। वेभ्यः पञ्चदशाहेन शूद्रोमासेन शयति" इति । विष्णरपि । “ब्राह्मणस्य सपिण्डानां जनन-मरणयोर्दशाहमाशौचं द्वादशाहं राजन्यस्य पञ्चदशाहं वैश्यस्य मामः शूद्रस्य" इति । पञ्चदशाइ-विंशतिरात्र-वचनं तु यावज्जीवाशौच-वाक्यमिव निन्दा For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy