________________
Shri Mahavir Jain Aradhana Kendra
५७८
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[३०, व्या०का० ।
दक्षोऽपि दश पक्षानुपन्यस्य, गुणोत्कर्षापकर्षाभ्यां व्यवस्था
माह, -
“मद्यः शौचं तथैकाहं यहश्चतुरहस्तया । षड्-दश-द्वादशाहञ्च पतोमा मस्तथैव च ॥ मरणान्तं तथा चान्यत् पक्षाश्च दश स्रुतके । उपन्यास- क्रमेणैत्र वदाम्यहमशषतः ॥ ग्रन्थार्थतोविजानाति वेदमङ्ग - समन्वितम् । मकल्पं मरहस्यं च क्रियावांश्चेन स्रुतकम् ॥ राजविंग्दीचितानाञ्च वाले देशान्तरे तथा । afnai afari चैव मद्यः शौचं विधीयते ॥ एकाहाच्छुध्यते विप्रोयोऽग्नि-वेद-समन्वितः । होने हीनतरे वाऽपि त्र्यहश्चतुरहस्तथा ॥ तथा हीनतम चैव षडहः परिकीर्त्तितः 1 ये दशाहादयः प्रोक्तावणीनान्ते यथाक्रमम् ॥
अन्नात्वा चाप्यत्वा च श्रदत्वाऽश्रंस्तथा द्विजः ।
एवंविधस्य विप्रस्य सर्व्वदा स्रुतकं भवेत्” - इति ।
अत्र, ' चत्वार्यधीतवेदानाम् ' - इत्यादिनोक्रोऽघ - संकोचोयुगान्तर
विषयः ।
"स्वाध्याय - वृत्त मापेक्षमघ-मंकोचनं तथा"
For Private And Personal
इत्यनुक्रम्य,
" कलौ युगे विमान धमीन वनाजनीषिणः” इति
स्मृत्यन्तरेऽभिधानात् ।
-