________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,मा.का.
पराशरमाधवः।
५७७
"एकादशाहाद्राजन्योवैश्योद्दादशभिस्तथा ।
शूट्रोविंशतिरात्रेण शुद्दयते मृतस्तके"- इति । उद्धपराशरोऽपि,
"क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः । तथैव द्वादशाइन वैश्यः शुद्धिमवाप्नुयात्" इति ॥ अत्रोच्यते । विद्यातपमोस्तारतम्येन विरोधः समाधेयः । यावद्यावविद्यातपसी विबर्द्धते, तावत् तावदाशोचं मंकुच्यते । श्रतएव याज्ञवल्क्योन्यायवर्तिनः शूदम्याप्यर्द्धमाशौचमाह,
"क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । त्रिंशदिनानि शूद्रस्य तदर्दू न्यायवर्तिनः" इति । देवलोऽप्येतदेवाभिप्रेत्य विप्रादीनामाशौच-तारतम्यमाह,
"चत्वार्यधीतवेदानामहान्याशौचमिप्यते । वेदाग्नि-युक्त-विप्रस्य व्यहमाशौचमिष्यते ॥ एताभ्यां श्रुत-युतस्य दिनमेकं विधीयते । एतैः माकं कर्म-युक्तः भद्यः शुचिरसंशयः ॥ एतैर्युक्तस्य राजस्तु द्वादशैकादशादश । वैश्यस्यैवं पञ्चदशद्वादशैकादश क्रमात् ॥
अर्द्धमासन्तु शुश्रूषोः शूद्रस्थाशौचमिष्यते"-इति । यत्त, क्षत्रियादेस्त्रिपञ्चकादिकं तेनैवोकं ; तदिद्यातपोरहितविषयम्,
"प्राकृतानां तु वर्णनामाशौचं संप्रकीर्तितम्" इति वाक्यशेषात्।
73
For Private And Personal