________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५७०
पराशर माधवः
" शुचिता कर्म्म कर्त्तव्यम्” इति श्रुतेः । सा च शुद्धिर्यद्यपि पुरुषस्य स्वाभाविकी तथापि केनचिदागन्तुकेनाशौचाख्येन दोषरूपेण पुरुषगतातिशयेन कञ्चित्कालं प्रतिबध्यते । तच्चाशौचं कालेयत्तास्नानाद्यपनोद्य', अतस्तृतीयेऽध्याये तत्प्रतिपिपाददिषुरादी प्रतिबन्धापगमेनोत्तम्भितां शुद्धि प्रतिजानीते,
अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा । इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
यतो जननमरणयोर्धम्र्म्माधिकार परिपन्थिन्यशुद्धिः प्रोप्तोति अतस्तनिवर्त्तको पाय-प्रतिपादनेन शुद्धिं प्रवक्ष्यामि । जनन-मरणयोश्च अशुद्धि प्रापकत्वं मनुना दर्शितम,
प्रतिज्ञातां शुद्धिं वर्णानुक्रमेण दर्शयति, -
" दन्तजातेऽनुजाते च कृतच'ले च संस्थिते । अशुद्धा वान्धवाः सर्व्वे सूतके च तथोच्यते”
--
देवलोऽपि -
दिनत्रयेण शुद्धयन्ति ब्राह्मणाः प्रेत्सू के ॥ १ ॥ क्षत्रियो द्व दशाहेन वैश्यः पञ्चदशाहकैः ।
श्रद्रः शुद्धयति मासेन पराशर - वचो यथा ॥ २ ॥
----
ननु दिनत्रयेण शुद्धयन्ति ब्राह्मणाः, - इत्येतद्बहु-स्मृति- विरुद्धम् ।
तथाच दक्षः,
For Private And Personal
इति ॥
"शुद्धयेद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति” - इति ।
"दशाहं ब्रह्मणानान्तु क्षत्रियाणां त्रिपञ्चकम् । विंशद्रात्र तु वैश्यानां शूद्राणां मासमेव हि” - इति ॥