________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पराशरमाधवः
युक्तञ्च परिव्राजकानामात्म-मोक्षणम्, तत्त्वज्ञान-पर्य्यवसायित्वात् पारिव्राज्यस्य । एतदेवाभिप्रेत्य एवं निर्ववनं स्मृत्यन्तरे दर्शितम्, - “परिवोध त् परिच्छेदात् परिपूर्णावलोकानात् । परपूर्ण फलत्वाच्च परिव्राजक उच्यते ।
परितो व्रजते नित्यं पर वा व्रजते पुनः । हित्वा चैवापर जन्म परिव्राजक उच्यते” - इति ।
-
तदेवमध्यायादौ मूलवचने, “ चातुर्व्वर्याश्रमागतम्” -- इत्याश्रमशब्देन बुद्धिस्था आश्रमचतुष्टय-धर्माः परिसमापिताः, इति ।
द्वितीये त्वध्याये स्फुटमभिहितो जीवन कृते रुपायः कृष्यादिः पुनरथ समस्ताश्रमगताः । गरीयांसो धर्माः किमपि विवृताः स्वाश्रमपदा तमेव व्याकार्षोन्महितधिषणोम धव-विभुः * ॥
Acharya Shri Kailashsagarsuri Gyanmandir
इति श्रीमहाराजाधिराज परमेश्वर वैदिक मार्गप्रवर्तक- श्रोवोर वुक्कभूपाल साम्राज्य घुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां द्वितीयोऽध्यायः ॥
अथ तृतीयोऽध्यायः ।
0 ----
५६९
ॐ नमः शिवाय ॥
प्रथम- द्वितीयाध्यायाभ्यां चातुर्व्वग्यं श्रमाः साक्षात्प्रतिपदिताः, आश्रमधर्नाश्चि सूचिताः । तेषु च धर्मेषु शुद्धस्यैवाधिकारः,
For Private And Personal
* नस्त्ययं श्लाकोवङ्गोय पुस्तकेषु । कवचत्तु पुस्तके तृतीयाध्यायस्यादौ sorris sad |