SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५७१ वसिष्ठोऽपि, - "ब्राह्मणो दशरात्रेण पञ्चदशरात्रण क्षत्रियः । वेश्यो विंशतिरात्रण शूद्रो मासेन शुद्धयति” – इति । नैषदोषः। विप्रेषु व्यहाशौचस्य समानोदक-विषयत्वात्। तथाच मनुः -- “यहात्त दकदायिनः" - इति । दशाहाशौच-प्रतिपदकानि दक्षादि-वचनानि सपिण्ड-विषयाणि, “दशाहं शावमाशौचं सपिण्डेषु विधीयते” - इति मनुस्मरणात्। कूर्मपुराणेऽपि, - “दशाहं शावमाशौचं सपिण्डेषु विपश्चितः” – इति । वृहस्पतिरपि, - “दशाहेन सपिण्डास्तु शुद्धयन्ति प्रेतसुके। विरात्रेण सकुल्यास्तु स्नात्वा शुद्धयन्ति गोत्रजाः” इति । ननु, क्षत्रियो द्वादशाहेन, - इत्येतदप्यनेकस्मृतिविरुद्धम्। तत्र, वसिष्ठदेवलाभ्यां क्षत्रियस्य पञ्चदशाहाशौचमुक्त', तद्वचनं चोदाहतम्। शातातपस्त्वेकादशाहमाह, - For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy