SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५६२ पराशरमाधवः यस्तु भिक्षां दातु' शक्तोऽपि नास्तिक्यान्न प्रयच्छति, तद्गृह वर्जये दित्याह वौधायनः, - भिक्षा न दद्य: पञ्चाह' सप्ताह वा कदाचन । यस्मिन् गृहे जना मोात्त्यजेच्चण्डाल-वेश्मवत्' - इति । . अनिन्द्य-गृहस्य वजने वाघमाह सएव, - “साधु चापतितं विप्रं यो यतिः परिवर्जयेत् । स तस्य सुकृतं दत्वा दुष्कृतं प्रतिपद्यते" --- इति । यस्तु दरिद्रः श्रद्धालुतया स्वयमुपोष्यापि मिक्षां प्रयच्छति, तस्य मिक्षा न ग्राह्या। तदुक्त स्मृत्यन्तरे, - "आत्मानं पीडयित्वाऽपि भिक्षां यः संप्रयच्छति ॥ सा मिक्षा हिंसिता ज्ञया नादद्यात्तादृश यतिः" - इति । मिक्षार्थ वहुषु गृहेष पर्यटितुमलसं प्रत्याह वौधायनः, - "एकत्र लोभाद्र यो भिक्षुः पात्रपूरणमिच्छति । दाता स्वर्गमवाप्नोति भोक्ता भूजीत किल्विषम्"- इति । यतिपात्र विविनक्ति मनुः, - "अतैजसानि पात्राणि तस्य स्युनिर्बणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ अलाबु दारुपात्र वा मृन्मयं वैणवन्तथा। एतानि यति पात्राणि मनुः स्वायम्भुवोऽब्रवीत्" - इति । यमोऽपि, - "हिरण्मयानि प्रात्राणि कृष्णायसमयानि च । यतीनां तान्यपात्राणि वज्जयेत्तानि भिक्षुकः” । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy