________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५६१ सर्वे भैक्षभुजस्तस्य कलां नाहन्ति षोडशीम् । न मैक्षपरपाकान्नं न च मैक्ष प्रतिग्रहः ॥
सोम-पान-समं भेक्ष तस्मद्भ क्षेण वर्तयेत्” - इति । अत्र, सर्ववर्णेष्वित्यापद्विषयम् । अतएव वौधायनोऽपि, -
"ब्राह्मण-क्षत्रिय-विशां मेध्यानामन्नमाहरेत् । असम्भवे तु पूर्वस्याप्याददीतोत्तरोत्तरम् ॥ सर्वेषामप्यभावे तु भक्षद्वयमनश्नता।
भोक्ष शूद्रादपि ग्राहा रक्ष्याः प्राणा विजानता" - इति । नच मिक्षां लन्धुमुल्कापाताद्य त्पात-कथनं ग्रहदौस्थ्यादि-कथनमन्यं वा कञ्चिदुपाधि सम्पादयेत् । तदाह वौधायनः, -
“न चोत्पात-निमित्ताभ्यां न नक्षत्राङ्ग-विद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कहिंचित्” – इति।
वय॑मन्नमाहात्रिः, -
हितं मितं सदाऽश्नीयाद्यत् सुखेनैव जोय॑ति । धातुः प्रकुप्यते येन तदन्नं वर्जयेद्यतिः। उदक्या-चोदितं चान्नं द्विजान्नं शूद्र-चोदितम् ॥ प्राण्यङ्ग चापि सक्लुप्त* तदन्नं वर्जयेद्यतिः । पित्रर्थ कल्पितं पूर्वमन्नं देवादि-कारणात् ॥
वर्जयेत्तादृशीं मिक्षां परवाधाकरी तथा” - इति । परवाधा-प्रसक्तिमेवाभिप्रेत्य मनुराह, -
“न तापसैाह्मणैर्वा वयोभिरथवा श्वभिः । आकीर्ण भिक्षुकैाऽन्येरगारमुपसंव्रजेतू” - इति ।
* प्राण्यङ्ग वाससे क्रूप्तं,- इति मु० पुस्तके पाठः ।
For Private And Personal