________________
Shri Mahavir Jain Aradhana Kendra
५६०
www.kobatirth.org
पराशर माधवः
त्रिदण्डं दक्षिणे त्व ततः सन्धाय बाहुना । उत्पाटयेच्च कवचं दक्षिणेन करेण सः ।
पात्र वामकरे क्षिप्त्वा श्लेषयेद्रदक्षिणेन तु । प्राणायात्रिकमात्रन्तु भिक्षेत विगतस्पृहः”
भौक्षस्य पञ्चविधत्वमाहोशनाः,
भिक्षान्नं प्रशंसति यमः,
Acharya Shri Kailashsagarsuri Gyanmandir
―
-
" माधूकरमसन्तप्तं प्राक् प्रणीतमयाचितम् । तात्कालिकोपपन्नञ्च भैक्ष' पञ्चविधं स्मृतम् ॥ मनः- सङ्कल्प-रहितान् गृहांस्त्रीन् सप्त पञ्चकान् । मधुवदाहरणं यत्तु माधूकर मिति स्मृतम् ॥ शयनोत्थापनात् प्राग्यत् प्रार्थितं भक्तिसंयुतैः । तत् प्राक् प्रणीतमित्याह भगवानुशना मुनिः ॥ मिक्षाऽटन-समुद्योगात् प्राक् केनापि निमन्त्रितम् । अयाचितं हि तद्भक्ष भोक्तव्यं मनुरब्रवीत् ॥ उपस्थाने च यत्प्रोक्त ं भिक्षार्थं ब्राह्मणेन ह । तात्कालिकामित्ति ख्यातं तदत्तव्यं मुमुक्षुणा ॥ सिद्धमन्नं भक्तजनैरानीतं यन्मठं प्रति । उपपन्नं तदित्याहुर्मुनयो मोक्षकाङ्क्षिणः”
इति
For Private And Personal
इति ।
"यश्चरेत् सर्ववर्णेषु क्षमभ्यवहारतः । न स किञ्चिदुपाश्नीयादाप, मैक्षमिति स्थितिः ॥ अविन्दु यः कुशाग्रेण मासि मासि त्रयं पिवेत् । न्यायतो यस्तु मिक्षाशी पूर्ध्वो कत्तु विशिष्यते । तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् ॥ पिवेत् द्वादशवर्षाणि न तद्भक्षसमं भवेत् । शाकभक्षाः पयोभक्षा येऽन्ये यावकभक्षकाः ॥