________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति” - इनि चान्यस्मिन् । एतद्वाक्ये विद्वद्विविदिषुसंन्यासी उभावपि विस्पष्टमवगम्येते। “एतत् सर्व भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत्” - इति जावालवाक्ये त्रिदण्डादि-परित्यागात्मकं विविदिषु-पारमहंस्यमाम्नातम् । श्रुति। "न्यास इति ब्रह्म ब्रह्म हि परः परो हि ब्रह्म तानि वा एतान्यः पराणि तपांसि न्यास एवात्यरेचयत्” - इत्यग्निहोत्रयज्ञ-दानादितपो-निन्दापुःसरं पारमहंस्यं विधाय तस्य परमहंसस्य विविदिषोरात्मविद्याधिकारं दर्शयति, “ओमित्येतमात्मानं युञ्जीत' - इति । तस्माद् द्वविध्य-सद्भावाद् दण्डादिनिवारणमशेष-कर्मशून्य-विद्वद्पारमहंस विषयम् । विदुषः कर्त्तव्य-शून्यतां भगवानाह, -
“यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्यन्येव च सन्तुष्टस्तस्य कार्य न विद्यते” – इति ।
दक्षोऽपि, -
"नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन। एतैः सर्वैः सुनिष्पन्नो यतिर्भवति नान्यदा" - इति ।
स्मृत्यन्तरेऽपि, -
“ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः।
नैवास्ति किञ्चित् कर्त्तव्यमस्ति चेन्न स सर्ववित्' - इति। वह चब्राह्मणेऽपि । “एतद्ध स्म वै तद्विद्वांस आहुः कौषेयाः किमर्थावयमध्येष्यामहे किमर्था वयं यक्ष्यामहे' - इति । विविदिषोस्तु श्रवण-मननादि-कर्त्तव्यसद्भावात् तदुपकारित्वेन दण्डधारणादिनियम उपपद्यते। ननु-ज्ञान-रहितस्यापि दण्डप्रतिषेध आम्रायते,
"काष्ठदण्डो धृतो येन सर्वाशी ज्ञान-वर्जितः । स याति नरकान् घोरान् महारौरव-संज्ञितान्" ॥
For Private And Personal