________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५५२
पराशरमाधवः नायं दोषः। विद्यां विविदिषाञ्च विना जीवनार्थमेव केवलमेकदण्डं यो धत्ते तद्विषयत्वात् प्रतिषेधस्य । अतएव सर्वाशीति विशेषितम् । स्मृत्तावपि, -
“एकदण्डं समाश्रित्य जीवन्ति वहवो नराः।
नरके रौरवे घोरे कर्म-त्यागात् पतन्ति ते" - इति । युक्तश्च नरक-पातः, सत्यपि व्राह्मदण्ड़े पाप-निवर्त्तकानामान्तरदन्डानामभावात्। पाप-निवर्तकत्वञ्च कालिकापुरणे दर्शितम् , -
"वैणवा ये स्मृता दन्डा लिङ्गमात्र-प्रवोधकाः। लिङ्गव्यक्तौ हि धार्यास्ते न पुनर्धर्म-हेतवः । कायजा ये बुधैनित्यं नृणां पाप-विभोक्षणात् ।
जितेन्द्रियै जितक्रोधै र्धा- वै तत्त्वदर्शिभिः" - इति । ये कायजास्त्रयोदन्डास्ते पाप-विभोक्षणाय धार्याः – इत्यन्वयः । नन्वेकदन्ड-त्रिदन्डयोविकल्पः कचित् स्मय॑ते । तत्र, विष्णुवौधायनौ, -
“एकदण्डी भवेद्वाऽपि त्रिदण्डो वा मुनिर्भवेत्” – इति । व्यासः, -
"त्रिदण्डमेकदण्ड वा व्रतमास्याय तत्त्ववित् ।
पर्फाटेत् पृथिवी नित्यं वर्षाकाले स्थिरीभवेत्” - इति । शौनकोऽपि । “अथ कषायवासाः सख मा गोपायेति त्रिदण्ड मेकदण्ड वा गृहाति" - इति। आश्वमेधिके भगवद्गवचनम् , -
"एकदण्डो त्रिदण्डी वा शिखो मुन्डित एव वा । काषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिर” – इति।
For Private And Personal