________________
Shri Mahavir Jain Aradhana Kendra
पराशर माधवः
५४९
अत्रोच्यते । परमहंसस्यैकदण्ड- निराकरणे वह्नागम-विरोधः स्यात् उदाहृताश्च परमहंसस्यैक - दण्ड प्रतिपादकाः श्रुति स्मृतयः । * एवं सति मेधातिथि- हारीताभ्यां यदेकदण्डस्यानुकल्पत्वमुक्तं, तद्वदकादि विषयं भविष्यति । परमहंसस्य तु नैकदण्डोऽनुकल्पः । यतो व्यास आह,
-
www.kobatirth.org
-
“त्रिदण्डस्य परित्याग एकदण्डस्य धारणम् ।
एकस्मिन् दृश्यते वाक्ये तस्मादस्य प्रधानता” ॥
-
इति ॥
यत्त, "सर्वे चैव त्रिदण्डिनः” - इति, तद्वाग्दण्डादिविषयं न तु यष्टि-त्रयामित्रायम् । तथा च मनुः, -
“वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्त्रथैव च । यस्यैते नियता बुद्धौ त्रिदण्डीति स उच्यते ॥ त्रिदण्डमेतत् निःक्षिप्य सर्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं निगच्छति ॥" दक्षोऽपि,
" वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च । यस्यैते नियता दण्डा स्त्रिदण्डीति स उच्यते ॥”
Acharya Shri Kailashsagarsuri Gyanmandir
एतेषां च त्रयाणां दण्डानां स्वरूपं स एवाह,
यदपि पितामहेनोक्तं,
f
“वाग्दण्डो मौनता प्रोक्ता कर्मदण्डस्त्वनीहता । मानसस्य तु दण्डस्य प्राणायामी विधीयते ॥”
-
For Private And Personal
इति ॥
इति ॥
इति ॥
परः परमहंसस्तु तुर्याख्यः श्रुतिरव्रवीत् । यमैश्च नियमैर्युक्तो विष्णुरूपी त्रिदण्डभृत् ” - इति ॥
"
* प्रतिपदिका, – इवि पाठो भवितु' पुक्तः ।
वग्दण्डो मौनमाविष्ठेत् कर्मदण्डे त्यनोहताम्. - इति स० शा० पुस्तकेषु पाठः ।