________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४४
पराशरमाधवः स्मृत्यन्तरेऽपि, -
“सायं प्रातः सदा सन्ध्यां ये वित्रा नो उपासते।
काम तान् धार्मिको राजा यूद्र-कर्मसु योजयेत् || - इति ।। मनुरपि, -
"सावित्री-पतिता व्रात्या भवन्त्यार्य-विगहिताः ।” - इति ।। अत्रिरपि, -
"यज्ञोपवीतं सर्वेषां द्विजानां मुक्ति-साधनम् ।
परित्यजन्ति ये मोहान्नरा निरयगामिनः ॥” - इति ।। पापुराणे, - ____ "शिखा-यन्त्रोपवीतेन त्यक्तेनासौ कथं द्विजः ।" - इति ॥ मैवं । एतेषां वचनानां परमहंस-व्यतिरिक्त-विषत्वेनाप्युपपत्तेः । पारमहंस्यन्तु बहुषु प्रत्यक्षश्रुतिष्पलभ्यमानं केन प्रदष्टुं शक्यम् । तथा च जावालश्रुतिः। तत्र परमहंसा नाम संवर्तकारुणिक श्वेतकेतदुर्वास निदाघजड़भरतदत्तात्रेयरैवतकप्रभृतयो व्यक्तलिङ्गा अव्यक्ताचारा अनुन्मचा उन्मत्तवदाचरन्ति" - इति। तेषाञ्च शिखादित्याग आत्मज्ञानादिधाश्च तत्रैव श्रुताः। “दण्डं कमण्डलं शिक्यं षात्र जलपवित्रकम् , शिखां यज्ञोपवीतं चेत्येतत् सर्व भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छन् यथारूपधरी निन्द्री निष्परिग्रहः तत्वब्रह्ममार्गे सम्मक सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थ यथोक्तकाले विमुक्तो भैक्षमाचरन् करपात्रेण* लामालाभयोः समो भूत्वा, शून्यागार-देवगृह-तृगकूट-वल्मीक वृक्षमूलकुलालशालाऽग्निहोत्र-नदीपुलिन-गिरिकहर-कन्दर कोटर - निर्झर
* उदपारण, - इति मु० पुस्तके पाठः ।
For Private And Personal