________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५४३ चान्द्रायणेन वर्तेत यति-धर्मानुशासनात्।
वृक्षमूले वसेन्नित्यं गुहायां वा सरित्-तटे ॥” – इति ॥ बौधायनोऽपि, -
"हंसाः कमण्डलु शिक्यं दण्डपात्राणि विभ्रतः । ग्राम-तीर्थंकरात्राश्च नगरे पञ्चरात्रकाः । त्रि-षडात्रोपवासाश्च पक्ष-मासोपवसिनः ।
कृच्छ्र-सान्तपनाद्यश्च यज्ञः कृशवपुर्धराः।" - इति । परमहंस-वृत्तिः स्कन्दपुराणे दर्शिता, -
"कौपीनाच्छादनं वस्त्र कन्यां शीत-निवारिणीम् । अक्षमालाउच गृह्णोयात् वैणवं दण्डमव्रणम् । माधूकर मथैकान्नं पर हंसः समाचरेत् । परहसस्त्रिदण्डञ्च रज्जं गोवाल-निर्मिताम् । शिखां यज्ञोपवीतञ्च नित्यं कर्म परित्यजेत्” । - इति ॥
अत्र केचिच्छद्धा-जाड्य न सन्ध्यावन्दन-गायत्रो शिखा-यज्ञोपवीत. त्यागमसहमानाः यथावर्णितं पारमहस्यं विद्विषन्ति। उदाहरन्ति व कानिचिद् वचनानि। तत्र हारीतः, -
“चत्वार आश्रमा ह्य ते सन्ध्यावन्दन-वजिताः। ब्राह्मण्यादेव होवन्ते यद्यप्युप्रतपोधनाः ॥" - इति। बौधायनोऽपि, -
“अनागतान्तु ये पूर्वामनतीतान्तु पश्चिमाम् । सन्ध्यां नोपासते विप्राः कथन्ते ब्राह्मणाः स्मृताः।" - इति।।
* नधूकर, - इति स० पुस्तके पाठः ।
For Private And Personal