________________
Shri Mahavir Jain Aradhana Kendra
५४२
पराशर माधवः
वृद्धपराशरोऽपि । “तत्र वहूदको नाम त्रिदण्ड- कमण्डलु - पवित्र*पात्र - काषायवस्त्रधारिणो वेदान्तार्थाववोधकाः साधुवृत्तेषु ब्राह्मणमहेषु भैक्षचर्यां चरन्त आत्मानं पितामहोऽपि -
मोक्षयन्ति" - इति ।
"वहूदकः स विज्ञ ेयः सर्व-सङ्ग - विवर्जितः । बन्धुवर्गे न भिक्षेत स्वभूमौ नैव संवसेत् ॥ निश्चलः स्थाणुभूतश्च सदा मोक्ष-परायणः । न कुट्यां नोदके सङ्ग कुर्याद् वस्त्रे च चेतसा ॥ नागरे नासने नान्ने नास्तरे नात्रिदण्डके । स्वमात्रायां न कुर्याद्रि वै रागं दण्डादिके यतिः
33
हंस- वृत्तिः स्कन्दपुराणे दर्शिता,
www.kobatirth.org
विष्णूरपि,
-
"हंसः कमण्डलुं शिक्यं भिक्षापात्र' तथैव च । कम्थां कौपीन माच्छाद्यमङ्गवस्त्र वहिःपटम् ॥ एकन्तु वैणवं दण्डं धारयेन्नित्यमादरात् । देवतानामभेदेन कुर्याद्र्ध्यानं समर्चयेत्” ॥
Sw
पितामहपि,
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
"यज्ञोपवीतं दण्डञ्च वस्त्र जन्तु निवारणम् ।
तावन् परिग्रहः प्रोक्तो नान्यो हंस- परिग्रहः ॥” इति ॥
For Private And Personal
• इति ॥
'हंसस्तृतीयो विज्ञ ेयो भिक्षु मक्षि-परायणः । नित्यं त्रिषवणस्रायी त्वाद्र वासा भवेत् सदा ॥
* पद्मपवित्र – इति मु० पुस्तके पाठः ।
॥ -
- इति ॥