SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५४२ पराशर माधवः वृद्धपराशरोऽपि । “तत्र वहूदको नाम त्रिदण्ड- कमण्डलु - पवित्र*पात्र - काषायवस्त्रधारिणो वेदान्तार्थाववोधकाः साधुवृत्तेषु ब्राह्मणमहेषु भैक्षचर्यां चरन्त आत्मानं पितामहोऽपि - मोक्षयन्ति" - इति । "वहूदकः स विज्ञ ेयः सर्व-सङ्ग - विवर्जितः । बन्धुवर्गे न भिक्षेत स्वभूमौ नैव संवसेत् ॥ निश्चलः स्थाणुभूतश्च सदा मोक्ष-परायणः । न कुट्यां नोदके सङ्ग कुर्याद् वस्त्रे च चेतसा ॥ नागरे नासने नान्ने नास्तरे नात्रिदण्डके । स्वमात्रायां न कुर्याद्रि वै रागं दण्डादिके यतिः 33 हंस- वृत्तिः स्कन्दपुराणे दर्शिता, www.kobatirth.org विष्णूरपि, - "हंसः कमण्डलुं शिक्यं भिक्षापात्र' तथैव च । कम्थां कौपीन माच्छाद्यमङ्गवस्त्र वहिःपटम् ॥ एकन्तु वैणवं दण्डं धारयेन्नित्यमादरात् । देवतानामभेदेन कुर्याद्र्ध्यानं समर्चयेत्” ॥ Sw पितामहपि, Acharya Shri Kailashsagarsuri Gyanmandir - - "यज्ञोपवीतं दण्डञ्च वस्त्र जन्तु निवारणम् । तावन् परिग्रहः प्रोक्तो नान्यो हंस- परिग्रहः ॥” इति ॥ For Private And Personal • इति ॥ 'हंसस्तृतीयो विज्ञ ेयो भिक्षु मक्षि-परायणः । नित्यं त्रिषवणस्रायी त्वाद्र वासा भवेत् सदा ॥ * पद्मपवित्र – इति मु० पुस्तके पाठः । ॥ - - इति ॥
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy