SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,या का०1] पराशरमाधवः। फलं तु जगनिर्वाहः, इति पूर्वमेवोकम् । अशेषाश्च पुराणादयः एवं मति अनुग्टहीताभवन्ति । मनुव्यवद्देवानां स्वर्गीय कर्माणि माभूवन्, जगनिर्वाहाय तु भविष्यन्ति। तपमैव तन्निवाहः, इति चेत् । न, दान-याग-होम-मान-ध्यानादि-व्यतिरिक स्य तपसोऽनुपलम्भात् । अतएव सत्य-सङ्कल्पोऽपि परमेश्वरः राम कृष्णाद्यवतारेषु लौकिक वैदिक-कर्म-नटनेनैव जगन्निरबहत्। देवाअपि तथा नटन्तु, इति चेत् । एवमपि नटनीय-कर्माधिकारोभवताऽभ्युपगम्यताम्। एवं तर्हि, 'मनुष्याणाम्' इति कथमुकम्, इति चेत् । पौरुषेय-ग्रन्थापेक्षया । इति वदामः । न खलु स्वयंप्रभातनिखिल वेदानां देवानां धर्म-ज्ञानाय पौरुषेय-ग्रन्यापेक्षा अस्ति । मनुष्याणान्तु अ-तथाविधत्वात् अत्यपेक्षा। ननु, पशूनामपि धर्मे अधिकारः श्रूयते ;-"गावो वाएतत् सत्रमामताश्टङ्गाः मतीः ग्रङ्गानि नोजायन्ता, इति कामेन, तामा दम मासा निषमात्रामन् , अथ, गाण्यजायन्त, ताउदतिष्ठवरात स्म इति, कामिताः|| संवत्सरमाप्योदतिष्ठवरात् स्म" इति श्रुत्या तिरवां गवां मत्रानुष्ठाहत्वाभिधानात् । परात्मा इति, कामितार्थ सिद्धिं प्राप्ताः, इत्यर्थः । नायं दोषः। अस्थाः श्रुतेरर्थवादत्वात् । * अत्र, 'खान'-इति बधिक समो. पस्तकया। + वचनापेक्षया,-इति मु. पुस्तके पाठः।। खयं प्रमात,-इति स. सो. पुस्तकयोः पाठः। अत्यन्तमपेक्षा,-इति मु• पुस्तके पाठः। || अथ यासां नाजायन्त, तार-इति स. मो. पुस्तकयाः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy