________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पराशर माधवः
५३५
निषेधात् । ततः कथं तस्य गार्हस्थ्याङ्गीकारः ।
उच्यते ।
अन्यथा,
समन्त्रक एव विवाहो निषिध्यते, न त्वमन्त्रकः । विवाह प्रकरणोदाहृतानि शूद्रविषयाणि वचनानि पञ्च महायज्ञादि- शुद्राधिकारवचनानि विरुध्येरन् । तस्मादस्ति
गृहस्थधर्मेषु
शूद्रस्य गार्हस्थ्यम् । सन्यासस्तूक्त - रीत्या विप्रस्यैव । अतएव स्मृत्यन्तरे, कषाय दण्डादि लिङ्ग धारणं क्षत्रिय- वैश्ययोनिपिद्धम्, -
“मुखजानामयं धर्मी यद्विष्णो लिङ्गधारणम् ।
बाहुजाती रुजातानां नायं धर्मों विधीयते "
-
अपुरे पनः, संन्यासं त्रैवर्णिकाधिकार मिच्छन्ति । अधीत वेदस्य द्विजातिमात्रस्य समुच्चय-विकल्पाभ्यामाश्रम-चतुष्टयस्य बहुस्मृतिषु विधानात् । अतएव याज्ञवल्क्येन संन्यास-प्रकरणे द्विजशब्दः प्रयुक्तः,
*
Acharya Shri Kailashsagarsuri Gyanmandir
“सन्निरुदयं न्द्रियग्रामं राग-द्वेषौ प्रहाय च । भयं हृत्वा च भूतानाममृती भवति द्विजः"
कूर्मपुराणेऽपि द्विज-ग्रहणं कृतम्,
स्मृत्यन्तरन्तु शृङ्गग्राहिकतयैव वर्ण त्रयस्य संन्यासं विदधाति -
" ऋण - त्रयमपाकृत्य निर्ममो निरहंकृतिः ।
ब्राह्मणः क्षत्रियो वाऽथ वैश्यो वा प्रब्रजेद्र गृहात् ” - इति ॥
ra, 'awarfa '
Varade
इति ॥
“अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो मवेत् ।
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः”
इति ॥
- इति पाठो भवितु ं युक्तः ।
For Private And Personal
इति ॥