SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५३२ पराशरमाधवः अङ्गिराअप्याह, - "संसारमेव,* निःसारं दृष्टा सार-दिदृक्षया। प्रव्रजत्यकृतोदाहः परं वैराग्यमाश्रितः । प्रव्रजेद् ब्रह्मचर्येण प्रब्रजेच्च गृहादपि । वनाद्वा प्रव्रजेद्विद्वानातुरो वाऽथ दुःखितः” - इति । दुःखितो व्याधितश्चौरव्याघ्राद्य पद्रतः। आतुरो मुमूर्षुः। तत्र महाभारतम्, “उत्पन्ने सङ्गटे घोरे चौरव्याघ्रादि-साइट। भय-भीतस्य संन्यासमणिरामुनिरब्रवीत् । आतुराणाञ्च संन्यासे न विधिर्नेव च क्रिया। पैषमात्र समुच्चार्य संन्यासं तत्र पूरयेत्” - इति ॥ ननु, ब्रह्मचर्यादेव प्रव्रज्याऽङ्गीकारे मनु-वचनानि विरुद्धचरन् , "ऋणानि त्रीण्यपाकृत्य मनो मोक्ष निवेशयेत् । अनपाकृत्य मोक्षन्त सेवमानो व्रजत्यधः ॥ अधीत्य विधिवढे दान पुत्रानुत्याच धर्मतः । इष्दा च शक्तिती यज्ञमनो मोक्ष निवेशयेत्। अनधीत्य गुरोर्वेदाननुत्पाद्य तथात्मजान् । अनिष्ता चैव यज्ञश्च मोक्षमिच्छन् व्रजत्यधः ॥” - इति । ऋगत्रयं श्रुत्या दर्शितम् । “जायमानो वै ब्राह्मणस्त्रिभित्रणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञन देवेभ्यः प्रजया पितृभ्यः, एष वा अनृर्णीयः पुत्री यज्वा बह्मचारी वासि” - इति। यदा स्वर्गप्रापका पितृयाणमार्गोऽप्यणापाकरणमन्तरेण न सम्भवति, तदा कैव कथा मोक्षमार्गे। अतएव मन्त्रवर्णः, - “अनृणा अथोस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणास्याम । संसारमेव, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy