________________
Shri Mahavir Jain Aradhana Kendra
५३०
प्रत्याह याज्ञवल्क्यः,
कूर्म्मपुराणेऽपि -
" वायुभक्षः प्रागुदीचों गच्छेदावम-संक्षयात्
www.kobatirth.org
महाप्रस्थानिकं वाऽसौ कुर्य्यादनशनन्तु वा । अग्निप्रवेशमन्यद्वा ब्रह्मार्पण-विधौ स्थितः ॥
यस्तु सम्यगिममाश्रमं शिवं संश्रयत्यशिव-पुञ्ज-नाशनम् । ताप हन्तृपदमैश्वरं परं
याति यत्र जगतोऽस्य संस्थितिः”
इत्थं वानप्रस्थाश्रमो निरूपितः ।
तत्र मनुः,
पराशर माधवः
अथ चतुर्थाश्रमो निरूप्यते ।
-
याज्ञवल्क्योऽपि,
-
Acharya Shri Kailashsagarsuri Gyanmandir
" वनेषु तु विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषोमागं त्यक्त्वा सङ्गान् परिव्रजेत्” - इति ॥
वना गृहाद्वा कृत्वेष्टि सर्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥ अधीतवेदो जपकृत् पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्य्यात्तु नान्यथा”
•
इति ।
इति ।
For Private And Personal
www
आश्रम-चतुष्टय-समुच्चयमभिप्रेत्य, वनान्मोक्ष मनः कुर्य्यादित्युक्तम् । आश्रम-त्रय-समुच्चयामिप्रामेण गृहाद्वेति पक्षान्तरोपन्यासः । ननु, अत्रापि चतुष्टय समुच्चय एवाभिप्रेयतां पारिब्राज्यानन्तरं वानप्रस्थस्यानुष्ठातं शक्यत्वात् । मैवम्। ब्रह्मचर्य्यादीनां चतुर्णामाश्रमाणां
• इति