________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५२७
वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः खयमाहृतः। पुरोडाशं चरुञ्चैव निर्व पेद्विधि-पूर्वकम्” - इति ॥
मेध्यैर्यज्ञाहर्मुन्यन्नरकृष्ट पच्यरित्तर्थः । संग्राह्यद्रव्यस्येयत्तामाह याज्ञवल्क्यः , -
"अहो मासस्य षण्णां वा तथा संवत्सरस्य वा। अर्थस्य सञ्चयं कुर्यात् कृतमाश्वयुजे त्यजेत्” - इति ॥
एकदिन-साध्यत्य कर्मणो यावत् पर्याप्तं, तावतोऽर्थस्य सञ्चयं कुर्यात् । एवमेक-मा स-संवत्सर-पक्षेऽपि योजनीयम्। तत्र यदि किञ्चित् सञ्चितमवशिष्येत्, तत् सर्वमाश्वयुज्यां त्यजेत् । यदाह विष्णुः। "मास-निचयः, संवत्सर-निचयो वा, संवत्सरनिचयात् पूर्व निचयमाश्वयुज्यां जह्यात्" - इति। संत्यज्य ततो नूतनं सचिनुयात्। मनुरपि, -
"त्यजेदाश्वयुजे मासे मन्यन्नं पूर्व-सञ्चितम् । जोर्णानि* चैव वासांसि शाक-मूल-फलानि च । सद्यः प्रक्षालितोवा स्यान्मास-सञ्चयिकोऽपि वा। षण्मास-निचयोवाऽपि समा-निचयएववा" - इति ।।
तत्र वर्त्यांनाह सएव, -
"वजयेन्मधु-मांसानि भौमानि कवकाणि च । भूतृणं सिग्रकं चैव श्लेष्मातक फलानि च । न फाल-कृष्टमश्नीयादुत्कृष्टमपि केनचित् । न ग्रामजातान्याणि पुष्पानि च फलानि च - इति॥
* चोर्णानि, - इवि मु. पुस्तके पाठः ।
For Private And Personal