________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,बा.का.
पराशरमाधवः।
दुपपत्ते:(१) । अथ मन्यसे,–'अस्ति रथकारस्य समन्त्रकाधान-विधायकं वचनम् ,-"भूणां त्वा देवानां ब्रतपते व्रतेनादधामीति रथकारस्य,"-इति श्रुतेः, न त्वेवं देवानां विधिरस्ति, इति । एवन्तईि निषादस्थपति-न्यायोऽस्तु । यथा निषादस्य प्रभोराधान-विध्यश्रवणेऽपि यागोऽभ्युपगतः, तथा देवानामभ्युपेयताम् । “एतया निषाद-स्थपतिं याजयेत्”-इत्यस्ति निषाद-विषयं वचनम् , इति चेत् । किं त्वया विस्मृतानि देव-विषयाणि पूर्वोदाहृत-वचनानि ? । (तेषामर्थवादत्वेपि मानान्तराविरोधात् अननुवादात्* खार्थेऽपि तात्पर्य किं नस्यात् २)।
अयोच्येत, स्मृतीनां धर्मशास्त्रत्वात् तासु धर्म-मीमांसा अनुसनव्या, तस्याञ्च न कस्याप्यर्थवादस्य वाच्यार्थ प्रामाण्यमभ्युपगतम्इति । तदेतद्वचनं स्मृति भवस्या मीमांसकंमन्यस्य चानायैव स्यात् । 'मुषिक-भिया स्व-ग्रहं दग्धम्',-इति न्यायावतारात् ।
* अत्र, 'अननुवादाच'-इति पाठी भवितुं युक्तः । + स्मृति-निवाहकम्मन्यस्य, -इति मु० पुस्तके पाठः ।
रेण वसन्तादिष्वाधान-विधानात् देवानाच्च ब्राह्मणत्वाद्यभावात् थाधाने तेषामधिकारोन सम्भवतीत्याशङ्कार्थः । तथाच, कथं देवानामाधान-साध्यामि-सम्पाद्य-यागेवधिकारः,इत्याशयः।। रथकारः,-"माहिष्येण करण्याञ्च रथकार उदाहृतः"-इत्युक्त-एवीर्ण-जातिविशेषः। तस्य यथा चैवर्णिकभिन्नस्याप्याघानेऽधिकारः
तथा देवानामपि स्याटित्यर्थः । (२) ननु तेषामर्थवादत्वात् खार्थे प्रामाण्णं नास्तीत्याशङ्ख्याह तेषामिति । (३) विराद्वानवादयोरेवार्थवादयोःखार्थे तात्पर्य्य भावाभ्युपगमादितिभावः। .
For Private And Personal