________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१,०का।
पुरोधाम्, पौरोहित्यम् । चतुर्विंशतिरात्रम्, एतनामक सत्रयागमित्यर्थः । इत्यादौ फलश्रवणात् कर्मानुष्ठाने कथं प्रयोजनाभावः,इति चेत् । मैवम् । अत्रापि भावि-संज्ञायाएवादरणीयत्वात् । अन्यथा, वृहस्पतेः कञ्चित् कालं विश्वसनीयत्व-पौरोहित्ययोग्भावप्रमङ्गात् । तच, श्रुत्यन्तरविरुद्धम् । “वृहस्पति देवानां पुरोहित श्रामीत्" इति श्रुत्या पौरोहित्य-पुरःसरःसरएव वृहस्पति-सद्भावः प्रकाश्यते। अथवा। खोपयोगाभावेऽपि मनुष्यान् प्रवर्त्तयितुं देवा कर्माण्यनुष्ठितवन्तः ।
__ "यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजनः" । इति न्यायात् । अस्तु वा खोपयोगोऽपि, जगन्निवाहेऽधिकृतान देवादीनां तद्धेतो: तपमश्चरणीयत्वात (९) । "वसन्ते ब्राह्मणोऽमिमादधोत, ग्रोभे राजन्यबादधीत शरदि वैश्य श्रादधीत" इति विहितस्थाधानस्य देवेष्वत्रैवर्णिकेध्वसम्भवः (२)-इति चेत् । न, रथकारव
* 'इत्यादौ' - इत्यादि इति चेत्'–इत्यन्तं स. मो० पुस्तकयो
नास्ति। + सम्भवः, इति स. सो० पुस्तकयोः पाठः । + देवेश्वपि त्रैवर्णि केष्विवासम्भवः, इति मु० पुस्तके पाठः ।
देवाहि जगनिर्वाहेधिकृताः धर्मम्य च तद्धेतुत्वं अता देवानां का. पयोगः। महाभागत्वाद्देवानां विनापि कर्म जगन्निीहः स्यादिति न शननीयं, लप्तकारणं विना कार्यात् पत्तेर्देवानामप्यभावात् , भावे वा तस्य कारणत्वमेव न भवेत् व्यभिचारात्। महाभागत्वस्यापि कर्म
साध्यत्वाच्च । (२) 'अत्रैवर्णिकेषु'-इति हेतु-गर्भ-विशेषणम्। बामणत्यादि-पुरस्का
For Private And Personal