________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का०]
पराशरमाधवः।
पश्वादीनामसामर्थात्() उत्तमानां देवादीनां धर्मानुष्ठाने प्रयोजमाभावाच मनुष्याएव परिशिष्यन्ते । विशेषानिर्णये तु, सर्वेषां मनुष्याणामधिकारोऽस्तु ।
ननु, नक्षत्रेच्यादी देवानामधिकारः श्रूयते,-"अनिव्वा अकामथत; अवादोदेवानां स्यामिति, स एतममये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्"-दति । मेवम् । मनुष्य स्यैव कस्यचित् यजमानस्य भाविनों संज्ञामाश्रित्य प्रथमान्तेनानिशब्देन व्यवहारात्र) । अन्यथा युगपदमि-दय-सृष्टि-प्रसङ्गात्(२) । मनु, पत्र द्विगुण्य-दोषोनास्ति तवास्तु देवताऽधिकारः। तथाहि श्रूयते । "वृहस्पतिरकामयत, अम्मे देवादधीर गच्छेयं पुरोधामिति, म एतं चतुर्विंशतिरात्रमपश्यत्, तमाहरत् तेनायजत, ततोवै तौ देवाः अदधन अगच्छत् पुरोधाम्" इति। अन्॥ विश्वासम्। मे मयिा
++
* संहरिप्रसङ्गात्,-इति मु. पुस्तके पाठः। + देवगुण्य-इति मु. पुस्तके पाठः।
श्रद्धां देवानाम् ,-इति स० सो पुस्तकयाः पाठः। 5 तस्मै श्रद्देवा अदधत, इति मु• पुस्तके पाठः। ॥ श्रद्धाम,-इति स० सो पुस्तकयाः पाठः । पा मे मयि,-इति स• सो पुस्तकया नास्ति।
-
-
(१) मन्त्रपाठदव्यत्यागाद्यसामादित्यर्थः। (२) कश्चिन्मनुष्योनक्षत्रेयिं कृत्वा अमित्वं लब्धवान् । तस्य चामित्वलाभी
तरकालभाविन्या बमिसंघया पर्वमेव व्यवहारोऽपिवा अकामयत
इति, भाविनिभूतवदुपचार इति न्यायादिति भावः। । (२) खमुहिश्य वस्य त्यागासम्भवात् एकोऽमिस्त्यक्ता, अपरश्च त्यागीय
इत्यमिदयकल्पना।
For Private And Personal