________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
धाका.।
इति व्यवहारः, तबत्। अन्यथा, अतीन्द्रियार्थं पश्यतां तेषामभुत्मनया प्रोन मंगच्छेत । अथ वा, खयमवुभूत्सुनामपि मन्द-बुड्यनुयहार्थं प्राचार-शिक्षार्थं वा (१ प्रश्नोऽस्तु । . अपृच्छन्-इत्यनेनैवातीतकालत्वे सिद्धे(२) 'पुरा' शब्द प्रयुञ्जानः सर्वेष्वपि कल्पेवीदृशी धर्मशास्त्र-प्रवृत्तिरासीदिति सूचयति। तच विश्वासातिशयोत्पादने कारणम् । अन्यान् मुनीनुपेक्ष्य व्यासमेव पृच्छताम्हषीणाम्,-वैदिक-धर्मे वेदव्यास: प्रवीणः, इत्याशयः । . तदेवं चिकीर्षितस्य ग्रन्थस्यां मुनि-प्रश्नेन साक्षात् संबन्धः, पिच्छिषोत्यादन-दारेण अध्ययनेन संबन्धः, इति संबन्ध-इयमस्मिन् लोके प्रतिपादितम् । अधिकार्यादि-चयन्तु) दितीय-बोके प्रतिपाद्यते ॥ - ननु, "ब्राह्मणवृहस्पतिसवेन यजेत" "राजा राजसूयेन यजेन" वैग्योवैश्यस्तोमेन यजेत,"-इत्यधिकारि-विशेषोयथा श्रूयते, न तथा पराशरोकधर्माः ईदृशेरनुष्ठेयाः, इति किञ्चित् वचनमस्ति, तत् कथं निर्णयः, इत्यताह 'मानुषाणाम्' इति । अर्वाचीनानां
• धर्मशास्त्र, इति स० मा पुस्तकयोः पाठः । + ग्रन्थस्य,-इति स० स० पुस्तकयानास्ति ।
+ पराशरोक्तमिदमीशेरनुछेयम्, इति स० सो पुस्तकयाः पठा। (१) अस्मदृशान्तेन मन्दबुद्धयोपि धम्म प्रक्ष्यन्ति, ततस्तेभ्यः सन्तोधर्ममपदे
क्ष्यन्ति, ते च तदाचरणेन फलभाजाभवेयुरिति मन्दबयन याः ।
धर्मबभुत्सूनां तज्जिज्ञासायाः कर्त्तयत्वमाचारः।। (२) यएच्छन्-इति लोऽतीतकालरव विधानादितिभावः। (३) अधिकारि-विषय प्रयोजनरूपम् ।
For Private And Personal