________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या का०]
पराशरमाधवः।
AA
(सेनैव न्यायेनानेकविध-वेद-शाखा-ज्ञानमभिप्रेत्य 'एकाग्रम्'इत्युक्तम् ।
एकाग्रतामामीनस्य मन्वान:* 'श्रामीनम्' इत्याह । तथा च व्यास-सूत्रम् । “श्रामीनः संभवात्" (शा०४,१०१पा०, सू०) इति । (२)शयानस्थाकस्मादेव निद्राभिभवात, उत्थितस्य देह-धाणोचितव्यापारात,(३) गच्छतोधावतोवा विक्षेप-वाहुल्यात, परिशेषेणामीनस्यैवकायता-सम्भवात् श्रामीनोयोगमभ्यस्यन्नुपासीतेत्यर्थः ।
अन्वय-व्यतिरेकाभ्यां प्रश्नस्थावगत्युपायतामभिप्रेत्य, अपृच्छन्,इत्युतम् ।
"तविद्धि प्रणिपातेन परिप्रभेन मेवया" । इत्यन्वयः । “नापृष्टः कस्यचिद्व्यात्" इति व्यतिरेकः ।
'ऋषिः शब्दोऽतीन्द्रियार्थ-दर्शनमाचष्टे (७)। ज्ञास्यमान-धर्मामुष्ठानोत्तरकालिकषित्वम् । (५ यथा भाविन्या संज्ञया 'कटं कुरु'
* ऐकायपाङ्गतामासनस्य मत्वा,-इति म पुस्तके पाठः। (१) यथोक्तसंयमात् अनेकविधभाषाज्ञानवत् अनेकविधवेदशाखाज्ञानमपि
संभवतीत्यभिप्रायः। (२) व्याससूत्रं व्याचई शयानस्येति ।
तथाविध-व्यापार-व्याएतस्य मनसोन ध्येयगोचर-व्यापार-सम्भवः,
इति भावः। (४) ऋत्यिर्थत्वात् गत्यर्थानाच ज्ञानार्थत्वात् । तथाच शवोचकाभावात्
प्रसिद्धेश्च अतीन्द्रियार्थदर्शिनां ऋवित्वमिति भावः। तथाच, भाविनि भूतवदुपचारः इति भावः। तत्र दृष्टान्तो यथेति । संज्ञिनमन्तरेण संज्ञाया असम्भवात् उत्पत्तेत्तरकालमेव संज्ञाप्रत्तिः संज्ञया व्यवहारस्तु प्रागप्युत्पत्तेरिति यथेत्यर्थः ।
For Private And Personal