________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५१६
पराशरमाधवः वर्ण-सकोण-सङ्करः। तत्र “विप्रान्मूविसिक्तः, - इत्यानुलोम्येन वर्ण सवरजा दर्शिताः। ब्राह्मण्यां क्षत्रियात् सूतः” - इति प्रातिलोम्येन वर्ण-सरजादर्शिताः । ___“माहिष्येण करण्यान्तु रथकारः प्रजायते”। इति सङ्कीर्ण-सरजा दर्शिताः। इदानोमधरोत्तरमित्यनेन वर्णसङ्कीर्ण. सहरजाः प्रदर्यन्ते। अपरे प्रतिलोमजाः। उत्तरे अनुलोमजाः । तद्यथा। मूर्द्धावसिक्तायां सहोर्णायामुत्तमायां क्षत्रिय वैश्य शूद्ररधर्मरुत्तत्पादिताः अधरे, निषांद्यां सकीर्णायां अधमायां व्राह्यण-क्षत्रिय. वैश्य रुत्तमैवर्णरुत्पादिताउत्तरे, अधरे चोत्तरे च अधरोत्तरम् । पूर्वववदिति पदेन 'असत् सन्तश्च विज्ञयाः' - इति वचनार्थोऽति दिश्यते। यथापूर्ववर्णैरुत्पादिता* वर्ण-सरजाः सहोर्णसारजाश्च प्रतिलोमजा असन्तः अनुलोमजाश्च सन्तः, तथा वर्ण-सकोण. सकरजा अपि अनुलोमजाः सन्त प्रतिलोमजास्त्वसन्तः, - इति द्रष्टव्यम् । उक्तत्रैविध्ये वर्णसङ्करं वर्ण-सोर्ण-सहरं वाऽऽश्रित्योत्पाद्यमानाः वर्णाभासाः षष्टिर्भवन्ति, संकीर्ण-
समाश्रित्योत्. षद्यमाना जात्याभासा अनन्ताः। तदुक्तं स्मृत्यन्तरे, -
"प्रातिलोम्यानुम्येन वणस्तज्जैश्च वर्णतः।
षष्टिर्वाऽन्ये प्रजायन्ते तत्प्रसूतेस्त्वनन्तता” – इति । प्रतिलोमानुलोमाभ्यां वर्णैरुत्पादिता द्वादश । षड़नुलोमवर्णजाः, सूत. वैदेह चण्डाल-मागध-क्षत्रायोगवाः प्रतिलोम-वर्णजाः, इत्थं द्वादशभिः वर्गः संवन्धादुत्पादिता अष्टचत्वारिंशत्। एवं षष्टिसंख्ययोपलक्षिताः अन्य वर्णाभासा जायन्ते। तद्यथा, मूर्द्धावसिक्ताम्वष्ठ-निषाद. माहिष्योग्रकरणाः यडनुलोमवर्णजाः। सूत-वैदेह चण्डाल-मागध
* यथाव्ण, - इति मु० पुस्तके पाठः ।
For Private And Personal