SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११३ पराशरमाधवः याज्ञवल्क्येरुदाहृतत्वात्। प्रतिलोमजास्तु मनुना दर्शिताः. "क्षत्रियाद्विप्र-कन्यायां सूतो भवति जातितः। वैश्यान्मागधवैदेही राजविप्राङ्गना-सुतौ। शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्य राजन्य-विप्रासु जायन्ते वर्णसङ्कराः ॥ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपशदास्त्रयः । वैश्यान्मागधवैदेही क्षत्रियात् सूत एव च । प्रतीपमेते जायन्ते परेऽप्यशदास्त्रयः” - इति ।* देवलोऽपि, - “शूद्रादायोगवः क्षत्ता चण्डालः प्रतिलोमजाः । वैश्यायां क्षत्रियाञ्च ब्राह्मण्याञ्च यथाक्रमम् ॥ . तथैव मागधो वैश्याज्जातो वैदेहकस्तथा। ब्राह्मण्यां क्षत्रियाज्जातः सूतो जात्या न कर्मणा” – इति । याज्ञवल्क्योऽपि, - "ब्राह्मण्यां क्षत्रियात् सूतोवेश्याद् वेदेहकस्तथा। शूद्राजातस्तु चण्डालः सर्व-धर्म-वहिष्कृतः ॥ क्षत्रिया मागधं वैश्यात् शूद्रात् क्षतारमेवच । शूद्रादायोगवं वैश्या जनयामास वैसुतम्” - इति । वर्णानामनुलोमजानां प्रतिलोमजानाञ्च परस्पर-साइय्यैणोत्पन्नाः श्वपाकपुल्कस। कुक्कुटादयो जातिविशेषास्त्वनेकविधाः ते च * श्लोकोऽयं मुद्रित पुस्तके नास्ति । i पुक्कश इत्वन्यन्त्र पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy