SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५११ अथ सवर्णासवर्णा-विवाह-प्रसङ्गन वुयार ढानामनुलोमप्रतिलोमजातीनां व्यवहारोपयोगिसंज्ञा-प्रतिपत्यर्थ जाति-भेदो निरूप्यते । तत्र याज्ञवल्क्यः , “सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः। अनिन्द्यषु विवाहेषु पुत्त्राः सन्तानवर्द्धनाः" - इति । सजातयो मातापितृ-समान जातीयाः। मनुरपि, - “सर्ववर्णेषु तुल्यासु पत्नीष्वक्षत-योनिषु । आनुलोम्येन सम्भूता जात्या ज्ञयास्तएव ते” - इति ॥ ब्राह्मण-दम्पतीभ्यामुत्पन्नो जात्या ब्राह्मणो भवेत्। एव क्षत्रियादिष्वपि । देवलोऽपि, - "ब्राह्मण्यां ब्राह्मणाज्जातः संस्कृतो ब्राह्मणो भवेत्। एवं क्षत्रिय-विट्-शुद्रा ज्ञयाः स्वेभ्यः स्वयोनिजाः" - इति । असवर्णास्वनुलोमजानाह मनुः, - "स्त्रोष्वनन्तर-जातासु द्विजैरुत्पादितान सुतान् । सदृशानेव तानाडर्मातृदोषविगहितान्” -- इति । ऊढ़ायां क्षत्रियायां ब्राह्मणादुपपन्नो ब्राह्मण-सदृशो न तु मुख्य व्राह्यणः होनजातीय मातृ-संवन्धात्। एवमन्यत्रापि । ते चानुलोम-जामुर्दावसिक्तादिजातिभेदेन षडिधाः। ते च याज्ञवल्क्येन दशिताः, "विप्रान् भूभवसिक्तो हि क्षतियायां विशःस्त्रियाम् । अम्बष्ठः शूद्रयां निषादो जांतः पारशवोऽपिवा। • वैश्याशूद्रयोस्तुराजन्यान्माहिष्योग्रौसुतौस्मृतौ । वैश्यात्तुकरणः शूद्रयां विन्नास्वेषविधिःस्मृतः” – इति। * व्वत्र, 'नारदोऽपि' - इत्यधिकः पाठः मु० पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy