________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५११ अथ सवर्णासवर्णा-विवाह-प्रसङ्गन वुयार ढानामनुलोमप्रतिलोमजातीनां व्यवहारोपयोगिसंज्ञा-प्रतिपत्यर्थ जाति-भेदो निरूप्यते । तत्र याज्ञवल्क्यः ,
“सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः।
अनिन्द्यषु विवाहेषु पुत्त्राः सन्तानवर्द्धनाः" - इति । सजातयो मातापितृ-समान जातीयाः। मनुरपि, -
“सर्ववर्णेषु तुल्यासु पत्नीष्वक्षत-योनिषु ।
आनुलोम्येन सम्भूता जात्या ज्ञयास्तएव ते” - इति ॥ ब्राह्मण-दम्पतीभ्यामुत्पन्नो जात्या ब्राह्मणो भवेत्। एव क्षत्रियादिष्वपि । देवलोऽपि, -
"ब्राह्मण्यां ब्राह्मणाज्जातः संस्कृतो ब्राह्मणो भवेत्।
एवं क्षत्रिय-विट्-शुद्रा ज्ञयाः स्वेभ्यः स्वयोनिजाः" - इति । असवर्णास्वनुलोमजानाह मनुः, -
"स्त्रोष्वनन्तर-जातासु द्विजैरुत्पादितान सुतान् ।
सदृशानेव तानाडर्मातृदोषविगहितान्” -- इति । ऊढ़ायां क्षत्रियायां ब्राह्मणादुपपन्नो ब्राह्मण-सदृशो न तु मुख्य व्राह्यणः होनजातीय मातृ-संवन्धात्। एवमन्यत्रापि । ते चानुलोम-जामुर्दावसिक्तादिजातिभेदेन षडिधाः। ते च याज्ञवल्क्येन दशिताः,
"विप्रान् भूभवसिक्तो हि क्षतियायां विशःस्त्रियाम् ।
अम्बष्ठः शूद्रयां निषादो जांतः पारशवोऽपिवा। • वैश्याशूद्रयोस्तुराजन्यान्माहिष्योग्रौसुतौस्मृतौ । वैश्यात्तुकरणः शूद्रयां विन्नास्वेषविधिःस्मृतः” – इति।
* व्वत्र, 'नारदोऽपि' - इत्यधिकः पाठः मु० पुस्तके ।
For Private And Personal