SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५१० पराशरमाधवः विष्णुवचनम् . “अग्निहोत्रादि-यज्ञषु न द्वितीया सहाचरेत् । अन्यथा निष्फलं तस्य खिष्टः क्रतुशतैरपि' - इति । एतद्वचारव्यानं वौधयन-कात्यायन-वचन-विरोधान्नादरणीयम् । विष्णुवचनन्त्वसवर्ण-द्वितीया-विगयम् , सत्स्वग्निषु या परिणीता तद्विषयं वा। नष्टेष्वग्निषु पुनराधाने तस्या अपि कत्त त्वादग्निहात्रादिषु सहाधिकारः । तत्रैव विशेषमाह कात्यायनः, - “अग्निहोत्रादिशुश्रूषां वहुभार्यः सवर्णया । कारयेत्तद्वहुत्वे च ज्येष्ठया गाहिता न चेत् । तथावीर-सुवामासामाज्ञासम्पादिनी च या। दक्षा प्रियम्वदा शुद्रा तामत्र विनियोजयेत् ॥ दिन क्रमेण वा कर्म यथा ज्येष्ठमशक्तितः। विभज्य सह वा कुर्याद् यथाज्ञानमशक्तितः" - इति। यदि ज्येष्ठा न गर्हिता, तदा तया कारयेत् । गहिता चेत्, कनिष्उया वोरसुवा कारयेत्। वीरसुवोपिवयचेत्, तासामपि मध्ये आज्ञा. सम्पादनादि-गुण युक्तां विनियोजयेत् । प्रतिदिनमेका कतमशक्ता चेत्, तदादिन-क्रमेण यथाज्येष्ठ कारयेत्। एकस्मिन्नपि दिने यद्य का कृत्स्नं कर्तुमशक्ता, तदा सर्वास्तत् कर्म यथाज्ञानं विभज्य कुर्युः। यत्त, कात्यायनेनैवोक्तम् , - “प्रथमा धर्मपत्नी स्याद् द्वितीया रतिवद्धिनी। दृष्टमेव फलं तत्र नादृष्टमुपपद्यते" - इति । तद्विष्णु-वचनेन समानार्थम् । इत्थं सविशेषो विवाहोनिरूपितः। . For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy