SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५०९ पराशरमाधवः त्यागोनाम तदीय-जनक-कुल-प्रेषणम्। “पूज्या भूषयितव्याश्च”इति यदुक्तं, तत्र बहुपत्नीकस्य पूजाक्रममाह मनुः, -- “यदि स्वाश्चावराश्चैव विन्देरन् योषितो द्विजाः । तासां वर्ण क्रमेण स्याज्जैष्ठ्यपूजा च वेश्मनि ॥ भत्तः शरीर-शुश्रूषां धर्मकार्यञ्च नैत्यकम् । स्वा स्वव कुर्यात् शर्वेषां नान्यजातिः कथञ्चन”– इति । बरोष पत्नीषु सहधर्मचारिणी निर्धारयति याज्ञवल्क्यः, - “सत्यामन्यां सवर्णायां धर्मकायं न कारयेत् । सवर्णासु बिधौ धम्म ज्येष्ठया न विनेतरा” -- इति । सवर्णयैव सह धर्माचरेत् नासवर्णया। अलाभे तु सवर्णाया इतरयाऽपि सह धर्मचरेदित्यल्लभ्यते। न चैव सति, शूद्रयाऽपि सह धर्माचरणं प्रसज्येतेति वाच्यं, वसिष्ठ वचनेन तन्निषेधात् ; “कृष्णवणां या रमणायैव सा न धम्माय” - इति। सवर्णाऽनेकत्वे तु धर्मानुष्ठाने ज्येष्ठया विना मध्यमा कनिष्ठा च न योक्तव्ये, किन्तु ज्येष्ठया कनीयस्यो विनियोक्तव्याः। तथाच बौधायनः,“एकैकामेव सन्नाा देकैकां गार्हपत्यमीक्षयेत् एकेकामाज्यमवेक्षयेत्” - इत्यादि। कात्यायनः, - "नैकयाऽपि विना कार्यमाधानं भार्यया द्विजैः। अकृतं तद्विजानीयात् सर्वानान्वारभन्ति यत्" - इति । यद्यस्मात् सर्वानारमन्ते तस्मादेकया कृतमप्यकृतमेव । केचिदत्र 'ज्येष्ठया न विनेतरराः' - इति वचनमन्यथा व्याचक्षते ; ज्येष्ठेव सहधर्मचारिणो नेतराः, - इति। उदाहरन्ति च तत्र For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy