SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५०८ पराशरमाधवः अधिवेदन काल विशेषो मनुना दर्शितः, - "वन्ध्याऽष्टमेऽधिवेद्याऽब्दे दशमे तु मृतरजा। एकादशे स्त्री-जननी सद्यस्त्वप्रियवादिनी” - इति । हितायां विशेषमाह सएव, - "या रोगिणी स्यात्त हिता सम्पन्ना चैव शीलतः । साऽनुज्ञाप्याधिवेत्तव्या नावमान्या तु कहिचित्" - इति । अधिवेदन द्विविधं, धर्मार्थ कामार्थच। तत्र, पुत्रोत्पत्त्यादिधर्मार्थे पूर्वोक्तानि मद्यपत्यादीनि निमित्तानि ; कामार्थे तु न ताभ्यवेक्षणीयानि, किन्तु पूर्वोढ़ा तोषणीया। तथाच स्मृत्यन्तरे, - “एकामुत्क्रम्य कामार्थमन्यां लब्धं य इच्छति। समर्थस्तोषयित्वाऽर्थे: पूर्वोदामपरां वहेत्” - इति । यद्यसौ स्वयं न तोषयेत् , तदा तत्तोषगाय राजा द्रव्यं दापयेत् । तदाह याज्ञवल्क्यः , - "आज्ञा-सम्पादिनों दक्षां वीरसं प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्योभरणं स्त्रियाः” - इति । सधनस्य तृतीयांश-दानं निर्धनस्याशनाच्छादनादिना पोषणमिति । या तूक्त-द्रव्यापरितोषणात् प्रकारान्तरेण वा निर्गच्छेत् तां प्रत्याह मनुः, - “अधिविन्ना तु या नारी निर्गच्छेद् द्वेषिता गृहात् । सा सद्यः सन्निरोद्धव्या त्याज्या वा कुल-सन्निधी”- इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy