________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुरापी मद्यपीत्यर्थः ।
त्याग एव ।
धानात् (१) ।
पराशर माधवः
५०७
सुरापाने तु नाधिवेदेनमात्रम अपि तु
" तथा महति पातके” इति त्यागहेतुत्वेनाभि
-
Acharya Shri Kailashsagarsuri Gyanmandir
" पतत्यद्ध शरीरस्य यस्य भार्य्या सुरां पिवेन्” - इति वचनाच्च ।
अतएव मनुः,
“मद्यपाऽसाधु- वृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता चाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा"
व्याधिना दीर्घरोगिणी । ब्रह्मपुराणेऽपि -
1
इति ।
"धर्म्म-विघ्न- करीं माय्र्यामसतोञ्चातिरोगिणीम् । त्यजेद्धर्म्मस्य रक्षार्थं, तथैवात्रियवादिनीम् न त्यजेदधिविन्देत न तु भोगं परित्यजेत् " २) - इति ।
For Private And Personal
―
(१) रामद्ययौं दस्तु " पानसं द्राक्ष माधूकं खाजूरें वालमै रूपम । avati risati मैरेयं नारिकेलजम । समानानि विजानीयात् मानेकादशैव तु । द्वादशन्तु सुरामय' सर्व्वेषामधमं स्मृतम्”– इत्युक्त दिशाऽवसेयः । खरा तु पैष्ठ्ये व मुख्या । "मुरा तु पैष्टीमुरूयोक्ता न तस्यास्त्वितरे समे" - इतिस्मरणात । torturera श्रयाणामेव द्विजातीनां महापातकम् । “सुरावै मलमन्नानां पाप्मा च मलमुच्चते । तस्मादुब्राह्मणराजन्यौवैश्यश्च न सुरां पिवेत्" - इति घचनात् । गौड़ीratoपि सुरात्वं गौणं, तत्पानमपि ब्राह्मणस्य महापातकमेव । "गोड़ी पैष्टी व माध्यो विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्व्वा न पावच्या द्विजोत्तमै: " इति स्मरणात् ।
(२) अप्रियवादिनी न त्यजेत् किन्तु अधिन्देव, न पुनरप्रियवादिन्याभोगं
त्यजेदित्यर्थः ।