SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुरापी मद्यपीत्यर्थः । त्याग एव । धानात् (१) । पराशर माधवः ५०७ सुरापाने तु नाधिवेदेनमात्रम अपि तु " तथा महति पातके” इति त्यागहेतुत्वेनाभि - Acharya Shri Kailashsagarsuri Gyanmandir " पतत्यद्ध शरीरस्य यस्य भार्य्या सुरां पिवेन्” - इति वचनाच्च । अतएव मनुः, “मद्यपाऽसाधु- वृत्ता च प्रतिकूला च या भवेत् । व्याधिता चाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा" व्याधिना दीर्घरोगिणी । ब्रह्मपुराणेऽपि - 1 इति । "धर्म्म-विघ्न- करीं माय्र्यामसतोञ्चातिरोगिणीम् । त्यजेद्धर्म्मस्य रक्षार्थं, तथैवात्रियवादिनीम् न त्यजेदधिविन्देत न तु भोगं परित्यजेत् " २) - इति । For Private And Personal ― (१) रामद्ययौं दस्तु " पानसं द्राक्ष माधूकं खाजूरें वालमै रूपम । avati risati मैरेयं नारिकेलजम । समानानि विजानीयात् मानेकादशैव तु । द्वादशन्तु सुरामय' सर्व्वेषामधमं स्मृतम्”– इत्युक्त दिशाऽवसेयः । खरा तु पैष्ठ्ये व मुख्या । "मुरा तु पैष्टीमुरूयोक्ता न तस्यास्त्वितरे समे" - इतिस्मरणात । torturera श्रयाणामेव द्विजातीनां महापातकम् । “सुरावै मलमन्नानां पाप्मा च मलमुच्चते । तस्मादुब्राह्मणराजन्यौवैश्यश्च न सुरां पिवेत्" - इति घचनात् । गौड़ीratoपि सुरात्वं गौणं, तत्पानमपि ब्राह्मणस्य महापातकमेव । "गोड़ी पैष्टी व माध्यो विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्व्वा न पावच्या द्विजोत्तमै: " इति स्मरणात् । (२) अप्रियवादिनी न त्यजेत् किन्तु अधिन्देव, न पुनरप्रियवादिन्याभोगं त्यजेदित्यर्थः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy