________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०२
पराशरमाधवः सत्यम । नायं विधिः, किन्तु वह्वपत्य प्रशंसा। तस्मादजात. पुत्रस्यैवायं ऋतुगमन-नियमः, इति ।
तदपरे न क्षमन्ते। यद्यपि पुत्रित्वमानृण्यं चैकेनैव पुत्रेण सम्पद्यते. तथाप्यस्ति वहुपुत्रत्वविधिः। “एतमु एवाहमभ्यगाशिर्ष तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच, रश्मोंस्त्वं पर्यावर्तयादहवोवे ते भविष्यन्ति” - इति छन्दोगैराम्नानात् । तस्य चायमर्थः। कौषीतकिर्नाम मुनिः स्वयमादित्यमण्डलमेवोपासीनउद्गानं कृत्वा तत् फलत्वेन पुत्रमेकं प्रयिलभ्य तमुवाच, अहमेतमेकमेवादित्यं ध्यायन् गानमकार्ष, तस्माद्दोषान्मम त्वमेक एव पुत्रोऽसि एकपत्रत्वं च न प्रशस्तम्, अतस्त्वं बहुपुत्रतायै रश्मीन् बद्धनुपास्तिवेलायामावत येति। महामारतेऽपि, -
“अपत्यन्तु मनैवैकं कुले महति भारत। अपुत्रञ्चैकपुत्रत्वमित्याहुर्घर्मवादिनः ॥ चक्ष रेकञ्च पुत्रश्च अस्ति नास्तीति भारत । चक्ष नाशे तनोनशिः पुत्रनाशे कुलक्षयः । अनित्यताञ्च मानां मत्वा शोचामि पुत्रक । सन्तानस्याविनाशन्तु कामये भद्रमस्तु ते” - इति ।
ननु, ज्येष्टेनैव पुत्रेणानृण्य-सिद निरर्थकं पुत्रान्तरोत्पादनम् । तन्न, सर्वेषां पुत्राणामानृण्य-हेतुत्वात् । न हि पुत्र-जननमात्रेण पितुरानृण्यं, किन्तर्हि, सम्यगनुशिष्टेन पुत्रण शास्त्रीयेषु कर्मखनुष्ठितेषु पश्चादानृण्यं सम्यद्यते। अतएव वाजसनेयिब्राह्मणे पुत्रानुशासनविधिः समाम्नातः। “तस्मात् पुत्रमनुशिष्टं लोक्यमाहु स्तस्मादेनमनुशासति यदनेन किश्चिदक्ष्णया कृतं भवति तस्मादेनमेनसः सर्वस्मात् पुत्रो मोचयति तस्मात् पुत्रो नाम पुत्र नैवास्मिलोके प्रतितिष्ठति” - इति ।
For Private And Personal