SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५०१ वृहस्पतिरपि, - "ऋतुकालाभिगमनं पुसा काय्यं प्रयत्नतः। सदैव वा पर्ववज्ज स्त्रीणामभिमतं हि तत्” - इति । ऋतुकालानिगमनमित्यत्र केचिदेवमाचक्षते, अजात-पुत्रस्यैवैष नियमो न तु जात-पुत्रस्य, - इति । उपषादयन्ति च । तत्र कूर्मपुराणे, - "ऋतुकालामिणामी स्याद यावत् पुत्रोऽमिजायते” – इति । ऋणापाकरणार्थ हि पुत्रोत्पादनम् । तथा च श्रुतिः। जायमानो वै ब्राह्मणस्त्रिभिऋणवान् जावते वह्मचर्येण ऋषिभ्यो यज्ञन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी" - इति। मन्त्रवर्णोऽपि, - . "ऋणमस्मिन् सन्नयति धमृतत्वञ्च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेजोवतो मुखम्” - इति । तदेतहणापाकरणमेकपुत्रोत्पोदनेन सम्पद्यते, तावतापि पुत्रित्व. सिद्धः। तथाच मनुः, - ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितृगामनृणश्चैव स तस्मात् सर्वमर्हति ॥ यस्मिन्नृणं सन्नयति येन चानन्त्यमश्रुते । स एव धर्मजः पुत्रः कामजानितरान विदुः" - इति ॥ ननु, वहपुत्रत्वमपि कचित् श्रुयते, – “इमां त्वमिन्त्रमीदः सुपुत्रां सुभगां कृणु। दशास्यां पुत्रानाधेहि पतिमेकादशंकृधि” - इति । "क्रोडन्तौ पुत्र:” – इति। “रयिं च पुत्राश्चादात्” - इति च । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy