________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
४९९
मनुरपि, -
"पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः। समे पुमान् पुस्त्रियोर्वा क्षीणेऽल्पे च विपर्याय:"- इति ।
अपुमानिति छेदः। संक्रान्तिश्च पवपर्वान्तःपातित्वाद्वजनीया। तदुक्त विष्णुपुराणे, -
"चतुर्दश्यष्टमीचैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र, रविसंक्रान्तिरेव च ॥ तेल-स्त्री-मासं योगी च पर्वष्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं नृप" - इति।
देशाश्च वास्तत्रैव दर्शिताः,
"चैत्य-चत्वर-सौधेषु नचैव च चतुष्पथे। नैव श्मशानोपवनसलिलेषु महीपते । गच्छेद्वयवायं मतिमान्मूत्रोच्चार-प्रपोडितः' - इति ।
स्वदारनिरतः, इत्यनेन मनसाऽपि परदारगमन निषिद्धतया विवक्षितम् । एतदपि तत्र व दर्शितम् , -
“परदारान्न गच्छन्तु मनसाऽपि कथञ्चन । पर-दार-रतिः पुंसामुभयत्रापि भीतिदा ॥ इति मत्वा स्वदारेषु ऋतुमत्सु व्रजेद्वधः” - इति ।
क्षोणत्वे च, - इति मुः पुस्तके पाठः ।
स्त्रिी तेक मांस संयोगी, - इत्यन्यत्र पाठः ॥
For Private And Personal