SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ४९९ मनुरपि, - "पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः। समे पुमान् पुस्त्रियोर्वा क्षीणेऽल्पे च विपर्याय:"- इति । अपुमानिति छेदः। संक्रान्तिश्च पवपर्वान्तःपातित्वाद्वजनीया। तदुक्त विष्णुपुराणे, - "चतुर्दश्यष्टमीचैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र, रविसंक्रान्तिरेव च ॥ तेल-स्त्री-मासं योगी च पर्वष्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं नृप" - इति। देशाश्च वास्तत्रैव दर्शिताः, "चैत्य-चत्वर-सौधेषु नचैव च चतुष्पथे। नैव श्मशानोपवनसलिलेषु महीपते । गच्छेद्वयवायं मतिमान्मूत्रोच्चार-प्रपोडितः' - इति । स्वदारनिरतः, इत्यनेन मनसाऽपि परदारगमन निषिद्धतया विवक्षितम् । एतदपि तत्र व दर्शितम् , - “परदारान्न गच्छन्तु मनसाऽपि कथञ्चन । पर-दार-रतिः पुंसामुभयत्रापि भीतिदा ॥ इति मत्वा स्वदारेषु ऋतुमत्सु व्रजेद्वधः” - इति । क्षोणत्वे च, - इति मुः पुस्तके पाठः । स्त्रिी तेक मांस संयोगी, - इत्यन्यत्र पाठः ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy