SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ४९५ एवं तावदेतेषां मतेन द्विजानामापदि शूद्रा-संग्रहण रतिमात्र फलमपि दोषमांद्यादनुज्ञातम् । इदानीमपरेषां मतेन ब्राह्मण क्षत्रिययोः तावच्छूद्रा वर्जनमेव युक्ततरं नोद्वाहः - इत्युच्यते। तत्र मनुः “न ब्राह्मण-क्षत्रिययोरापद्यपि हि तिष्ठतोः । कस्मिंश्छिदपि वृत्तान्ते शूद्रा भार्यापदिश्यते॥ होनजाति स्त्रियं मोहादुदहन्ती द्विजातयः। कुलान्येव नयन्त्याशु ससन्तानानि शूद्रवत् । शूद्रावेदी पतत्यत्र स्तथ्य-तनयस्य च । शौनकस्य सतोत्पत्त्या तदपत्यतया भृगोः ॥ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते॥ वृषली फेन-पोतस्य निश्वासोपहतस्य च । तस्याञ्चैव प्रसृतस्य निष्कृतिन विधीयते।"-इति । आश्वमेधिकेपि, “शूद्रा-योनौ पतद्वीजं हाहाशब्दं द्विजन्मनः । कृत्वा पुरीषगर्तेषु पतितोऽस्मीति दुःखितः । मामधःपातयन्नेष पापात्मा काममोहितः। अधोगतिं व्रजेत् क्षिप्रमिति शप्त्वा पतेत् तु तत्*- इति । ननु, 'ताश्च स्वा चाग्रजन्मनः'- इति मनुना शूद्रा-विवाहो विप्रस्याभ्यनुज्ञातः। पुनश्च तेनैव 'न व्राह्यण-क्षत्रिययोः' - इति स निषिद्धः। अतो व्याहतः, - इति चेन्मैवम् । मतभेदेन युगभेदेन वा व्यवस्थोपरत्तैः। अतएव याज्ञवल्क्येन मतभेदः * पतेत् ध्रुषम् ,- इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy