________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
४९५ एवं तावदेतेषां मतेन द्विजानामापदि शूद्रा-संग्रहण रतिमात्र फलमपि दोषमांद्यादनुज्ञातम् । इदानीमपरेषां मतेन ब्राह्मण क्षत्रिययोः तावच्छूद्रा वर्जनमेव युक्ततरं नोद्वाहः - इत्युच्यते। तत्र मनुः
“न ब्राह्मण-क्षत्रिययोरापद्यपि हि तिष्ठतोः । कस्मिंश्छिदपि वृत्तान्ते शूद्रा भार्यापदिश्यते॥ होनजाति स्त्रियं मोहादुदहन्ती द्विजातयः। कुलान्येव नयन्त्याशु ससन्तानानि शूद्रवत् । शूद्रावेदी पतत्यत्र स्तथ्य-तनयस्य च । शौनकस्य सतोत्पत्त्या तदपत्यतया भृगोः ॥ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते॥ वृषली फेन-पोतस्य निश्वासोपहतस्य च । तस्याञ्चैव प्रसृतस्य निष्कृतिन विधीयते।"-इति ।
आश्वमेधिकेपि,
“शूद्रा-योनौ पतद्वीजं हाहाशब्दं द्विजन्मनः । कृत्वा पुरीषगर्तेषु पतितोऽस्मीति दुःखितः । मामधःपातयन्नेष पापात्मा काममोहितः। अधोगतिं व्रजेत् क्षिप्रमिति शप्त्वा पतेत् तु तत्*- इति ।
ननु, 'ताश्च स्वा चाग्रजन्मनः'- इति मनुना शूद्रा-विवाहो विप्रस्याभ्यनुज्ञातः। पुनश्च तेनैव 'न व्राह्यण-क्षत्रिययोः' - इति स निषिद्धः। अतो व्याहतः, - इति चेन्मैवम् । मतभेदेन युगभेदेन वा व्यवस्थोपरत्तैः। अतएव याज्ञवल्क्येन मतभेदः
* पतेत् ध्रुषम् ,- इति मु० पुस्तके पाठः ।
For Private And Personal