________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
४८९
मतान्तरोपन्यास परत्वात्। कुत एतत्। यतः स्वयमेवोत्तरत्र गोमियुनस्य श्रुक्लत्वं मतान्तरत्वेनान्द्य निषेधति, -
"आर्षे गोमिथुनं शुल्कं केचिदाहुमृषैिव तत्।
अल्पोवाऽपि महान् वापि विक्रयस्तावदेव सः”- इति। गोमिथुन शुल्कम्,- इति यत् केचिदाहुस्तन्मृषैव, न हि तस्य शुल् कत्वं सम्भवति, तल्लक्षणाभावात्। अनियत परिमाणत्वं हि शुल्क-लक्षणं, क्रये तद्दर्शनात्। क्रयसाधनं हि मूल्यं देश-कालाद्यपेक्षया अल्पं वा महद्वा भवति। प्रकृते तु परिमाणं नियतं, यतः आर्ष स्तावतैव गोमिथुनेनैव सम्पद्यते न त्वन्यथा। अतः क्रय क्रीत. स्वाभावाद्धय॑ एवार्षः। अतएव देवलः,
"पूर्वे विवाहाश्चत्वारो धास्तोय-प्रदानिकाः।
अशुल्का ब्राह्मणाश्चि तारयन्ति कुलद्वयम्”- इति । न च, गन्धर्वादि-विवाहेषु सप्तपदाभिक्रमणाद्याभावात् पतित्वमार्यात्वाभावः, --- इति शनीयम् । स्वीकारात् प्राक्तदभावेऽपि पश्चात्तत्सद्भावात् । तदाह देवलः,
“गान्धर्वादि विवाहेषु पुनर्वैवाहिको विधिः ।
कर्तव्यश्च त्रिभिर्वर्णैः समर्थेनाग्निसक्षिकम्" - इति । गृह्यपरिशिष्टेऽपि.
"गान्धर्वांसुरपैशाचा विवाहा राक्षसश्च यः*। पूर्व परिक्रमश्चैषा । पश्चाद्धोभो विधीयते' - इति ।
* राक्षसाश्च ये,- इति स० मा० पुस्तकयोः पाठः । । पश्रिमस्तेषां,- इति मु० पुस्तके पाठः ।
For Private And Personal